________________
कुमार विहा रशतकम् ॥ ॥ ४६ ॥
अत्रास्ते देवराजः खलु मम न ततो राजराजस्य ध लक्ष्मीः स्वास्मन्निशांते समुचितमखिलस्वर्गिवर्गार्घ्यपादः । इत्यौचित्यार्चनीयत्रिभुवनजनतामौलिरत्नं कुबेरचिक्षेपाक्षेपमुचैर्महसि निजनिधीन् यत्र कुंभच्छलेन ॥ ४४ ॥
अवचूर्णिः — अत्र प्रासादे खलु निश्चयेन अखिलस्वर्गिवर्ग गदः देवराजः आस्ते । ततो मम स्वस्मिन् निशांते गृहे राजराजस्य लक्ष्मीं ध न समुचितं न योग्यं इति औचित्यार्चनीय त्रिभुवनजनतामौलिरत्नं कुबेरः आक्षेप यथा स्यात्तथा उच्चैर्महसि यत्र प्रासादे निजनिधीन् कुंनच्छलेन चिप । देवराज इंद्र: पदे जिन: । औचित्येन विवेकेन । अर्चनीयः पूजनीयः । त्रि० जगत्त्रयजनसमूहस्य मौलिः मस्तकं तस्य रत्नानि यस्य कुबेरस्य । अखिलाः संपूर्णा ये स्वर्गिणो देवाः तेषां समूहः तेन च्य पूज्यौ पादौ यस्य देवराजस्य ॥ ४४ ॥
जावार्थ – “ सर्व देवताओना वर्गने पूजवा योग्य बे चरण जेना एवो