________________
श्री आर्द्रकुमारचरित्रम् • ६५
I
युष्माकं तस्य श्रेणिकस्य राज्ञः किं कोऽपि सुतोऽस्ति ? ' तदा मुख्यमन्त्रिणा प्रोक्तम्, 'भोः कुमारेन्द्र ! तस्य श्रेणिकभूपस्य धियां पात्रं पञ्चशतामात्याधिपतिरभयकुमाराभिधस्तनयोऽस्ति' । तत् श्रुत्वा दाक्ष्यदाक्षिण्यनैपुण्यकलाकुशलः स आर्द्रकुमारोऽवदत्, 'तेनाभयकुमारेण सहाहमपि मैत्रीं कर्तुमिच्छामि । अतो यदा यूयं पश्चाद् गच्छथ तदा मामापृच्छ्यैव व्रजथ, यदहमपि तस्मै राजकुमाराय किमपि प्राभृतं प्रेषयितुमुत्सुकोऽस्मि । १२ ओमित्युक्तत्वा ते मन्त्रिणोऽपि निजस्थानं ययुः । अथ स आर्द्रकराजा मनोहरभोजनपानादिभिस्तेषां १३ श्रेणिकमन्त्रिणां सर्वदा भूरिसत्कारं करोति स्म । अथान्यदा स आर्द्रकराजा श्रेणिकभूपप्रेषणयोग्यमणिमुक्ताफलादिवर्यवस्तूनि स्वमन्त्रिणे समर्प्य कथयामास, मन्त्रिण ! त्वं मगधदेशे राजगृहे नगरे मदीयपरममित्रश्रेणिकनृपपार्श्वे गच्छ, तस्यैतानि वस्तूनि च मदीयप्रणामपूर्वकं त्वया प्राभृतीकरणीयानि । अथैवं नृपादिष्टः स मन्त्री यदा राजगृहं प्रति गन्तुं प्रयाणमकरोत्, तदा ते श्रेणिकमन्त्रिणोऽपि तेनार्द्रकनृपेण सन्मानपुरस्सरं विसृष्टाः सन्त आर्द्रकुमारपार्श्वे गत्वा निजप्रयाणस्वरूपं निवेदयामासुः । तदा प्रमुदितः स आर्द्रकुमारोऽपि कोटिमूल्यमणिमाणिक्यमुक्ताफलपट्टकुलादिवर्यवस्तूनि तेभ्य: समर्प्य प्राह, 'भो मन्त्रिणः ! एतानि सर्ववस्तूनि युष्माभिर्मदीयाभिधानपूर्वकं तस्मै अभयकुमाराय समर्पणीयानि, मत्प्रणामपूर्वकं च तस्मै वाच्यं यदार्द्रकुमारो भवद्भिः सह मैत्रीं कर्तुं वाञ्छति' । अथ तत्सर्वं प्रतिपद्य ते मन्त्रिण आर्द्रभूपमन्त्रियुताः शुभे मुहूर्ते राजगृहं प्रति यानारूढाः १४ प्रयाणमकुर्वन् । प्रयाणं कुर्वन्तस्ते सर्वेऽपि क्रमेण राजगृहं प्रापुः तत्र स आर्द्रभूपमन्त्री सर्वाण्यार्द्रभूपदत्तानि वस्तूनि लेखयुतानि श्रेणिकनृपाय समर्पयामास । तानि वस्तूनि दृष्ट्वा श्रेणिकभूपोऽत्यन्तं हृष्टस्तं मन्त्रिणमधिकतरं सन्मानयामास । अथ ते श्रेणिकमन्त्रिणोऽप्यार्द्रकुमारप्रेषितवस्तून्यभयकुमाराय लेखयुतानि समर्प्य तन्मैत्रीकरणार्थं तस्य सन्देशं निवेदयामासुः । तत्सर्वं गृहीत्वा हृष्टोऽभयकुमारो दध्यौ, नूनं पूर्वभवे किञ्चद्व्रतविराधनयायमार्द्रकुमारोऽनार्यदेशे समुत्पन्नः सम्भाव्यते, परं मन्मैत्रीमिच्छन् ध्रुवं स आसन्नभव्यो १५ मुक्तिगाम्यस्ति । ततः केनापि प्रपञ्चरचनादिना तथा करोमि, यथायं परमार्हतो भवेत् नूनं तस्यार्द्रकुमारस्य तीर्थंकरप्रतिमादर्शनतो जाति
'भो