________________
५४ • सुलभ-चरित्राणि
निजपितृमुद्रा ( ष. तत्पु.) । निजपितृमुद्रया अङ्क्तिः निजपितृमुद्राङ्क्तिः (तृ. तत्पु . ) पोताना पिताना शिलथी खंडित ॥। १२. प्रबुद्ध वि. भग्यो । १३. आयतन नपुं. - स्थान | १४. पुष्पम् आदौ येषान्ते पुष्पादयः (ब. व्री. ) पुष्पादिभिः भृतम् पुष्पादिभृतम् (तृ. तत्पु. ) पुष्पादिभृतञ्च तद् भाजनञ्च पुष्पादिभृतभाजनम् (वि.पू.क.) पुष्पादिभृतभाजनेन युतौ पुष्पादिभृतभाजनयुतौ (व्यधि. बहु. ) पुष्पाहिथी भरेला पात्रथी युक्त सेवा ते जे || वक्षसः स्फोटनं वक्षसः स्फोटनं डार्टभेटेड. १५. गृहम् आदौ यस्य तद् गृहादि (ब. व्री) सर्वञ्च तद् धनञ्च सर्वधनम् (वि.पू.क.) गृहादि च तद् सर्वधनञ्च गृहादिसर्वधनम् (वि.पू.क.) तस्य गृहादिसर्वधनस्य ६२ आहि सर्व धननो । १६. तदादितः त्यारथी आरंभीने ॥ १७. कल्पस्य अन्तः कल्पान्तः (ष. तत्पु.) कल्पान्तश्चासौ कालश्च कल्पान्तकालः । (वि. पू. क.) कल्पान्तकालस्य उपमा यस्य सः कल्पान्तकालोपमः । ( व्यधि. बहु. ) કલ્પાંત કાળની ઉપમાવાળો ॥