________________
श्रीदामनकचरित्रम् • ५३
जालं चिक्षेप । तत्र जालमध्ये पतितान् मीनान् दुःखाकुलान् वीक्ष्यनुकम्पया स तान् पुनर्जलमध्येऽमुञ्चत् | दिनद्वयावधि तेनैवमेव कृतं तृतीयदीनेऽप्येवं करणत एकस्य मीनस्य पक्षिका त्रुटिता, तद् दृष्ट्वा सुनन्दोऽतीवशोकार्त्तो जातः, स्वगृहे समागत्य च स्वजनान् प्रति जगाद, अहं कदाचिदपि नरकनिबन्धनरूपां जीवहिंसां न करिष्यामि, एवमुक्त्वा स गृहान्निर्गतः, एवं कियत्कालं यावत्तन्नियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः, मत्स्यपक्षत्रोटनकर्मोदयत इह भवे तवैकाङ्गलिका त्रुटिता, एवं गुरुभ्यो निजपूर्वभवं श्रुत्वा दामनकः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाल्य मृत्वा सुरो बभूव, ततश्च्युत्वा मर्त्यभवं प्राप्य जैनीं दीक्षां च प्रपद्य क्रमात्स मोक्षं यास्यति ।
: अभ्यास :
प्रश्नः १. को जीवः सम्पूर्णायुर्भवेत्
२. केन कारणेन दामनकः श्रेष्ठिना चाण्डालस्य गृहे प्रेषित: ?
३. दामनकाय विषस्थाने विषा केन प्रकारेण दत्ता ?
४. दामनकेन पूर्वभवे किं कृतं येन दामनकभवे स्वस्याङ्गुली छिन्ना ? ५. दामनकेन केन कारणेन दीर्घायुः प्राप्तम् ?
॥ इति जीवदयाविषये दामनककथा सम्पूर्णा ॥
१. भिक्षावृत्ति स्त्री - भीज भागवानी डिया. २. गवाक्ष पुं. ३५ ॥ ३. न मायावी अमायावी (नञ्. तत्पु.) अमायावी मायावी इव भूत्वा मायावीभूय । (च्वि) ४. पाटक पुं.- पाडो शेरी, गाभनो विभाग ५. कर्त्रिका स्त्री ५२वत, छरी ६. वि + आ + पद् भारी नांम ॥ ७ अभिज्ञान नपुं. निशानी ॥ ८. कनिष्ठा चासौ अङ्गुली च कनिष्ठाङ्गुली । (वि. पू. क. ) नानी आंगणी ॥ ९. एषां मध्ये प्रकृष्टः पापः सः पापिष्ठः । तेन पापिष्ठेन ( तद्धित ) । १०. उद्याने तिष्ठति उद्यानस्थः ( उपपद) । उद्यानस्थश्चासौ स्मरश्च उद्यानस्थस्मरः ( वि. पू. क. ) उद्यानस्थस्मरस्य देवकुलम् उद्यानस्थस्मरदेवकुलम् । (ष. तत्पु. ) तस्मिन् उद्यानस्थस्मरदेवकुले । उद्यानभां रहेला अभेदृवना मंदिरमां ॥ ११. निजस्य पिता निजपिता ( घ. तत्पु) । निजपितुः मुद्रा