________________
४८ • सुलभ-चरित्राणि त्रयाणाम्वर्गाणाम्समाहार: त्रिवर्गम्।(समाहार.)तेन शून्यः त्रिवर्गशून्यः।(तृ. तत्पु.) तम्-त्रिवर्गशून्यम्।११. प्राप्तं दुग्धंयैः तेप्राप्तदुग्धाः।(बहु.)प्राप्त थयुंछ (५४ने मेवा ॥ १२.चूतनपु-मांगो. १३. निर्गता चेष्टा यस्मात् सः निश्चेष्टः ।(प्रादि. बहु.) नीजी गई छयेष्टा माथी मेवात। १४.कीलितवि.-मुंपेलो.। १५.इङ्गितपुं.शरो।१६.दुर्मनायित वि.दुःसीमना (SEस)। १७.मृद्वीकास्त्री-द्राक्ष॥ १८.करभपुं.i2 ॥ १९.स्नुहीस्त्री. थोरनु 3. ॥ २०. दुर्ललितः वि.विलासी २१. अविषण्णः विषण्णः इव भूतः विषण्णीभूतः।(च्चि ) पा॥ २२.पेटकपुं. नपुंसमुदाय॥ २३. ममअयम्मदीयः (तद्धित)मदीयश्चासौ पुत्रश्चमदीयपुत्रः।(वि.पु.क.)तस्मैमदीयपुत्राय ।भारापुत्राटे. २४. तव इयम् त्वदीया। तारी. २५. अस्वं स्वमिव चकारस्वीचकार।(च्चि ) स्वीर्यु २६.आशुगनपुं.-4॥२७. भोगपुं.३५॥. २८. पाणिनि-ते नामानाव्या २५.१२. २९. स्त्रीएवशस्त्रीशीशस्त्री।(अव.कर्म )तया दीर्णमस्त्रीशस्त्रीदीर्ण।(तृ. तत्पु.स्त्री शस्त्रीदीर्ण वक्षः येषाम् तेस्त्रीशस्त्रीदीर्णवक्षसः ।(बहु.) स्त्री३पी छरीथी मायेदी छातीaur ३०. अत्र वा इव अर्थे ३१. नृत्यस्य कलानृत्यकला।(ष. तत्पु.) तस्यां कुशलः नृत्य कलाकुशलः।(स. तत्पु.)तम्-नृत्यकला कुशलम्।नृत्यमांशणमेवातेन ॥३२. बेनातटइति आख्या यस्य त बेनातटाख्यम् ।(ब.वी.)तस्मिन् - बेनातटाख्येनातट नामनानगरभ। ३३.क्रूरंहृदयं यस्य सःक्रूरहृदयः(बहु.)तेन-क्रूरहृदयेन २६६यवाणा
43 ॥ ३४. विषमस्य भावः वैषम्यम् ।(तद्धित)विषयस्य वैषम्यविषय वैषम्यम् (ष. तत्पु.) तद् विषयमा विषम५५॥ ॥३५. माता च पिता च मातापितरौ ।(द्वन्द्व) तयोः मातापित्रो: माता-पिताना॥३६. धत्तूरपूं. धतुरो ॥ ३७. द्विरदपुं. हाथी. (द्वौ रदौ (दांत) यस्य सःद्विरदः (बहु.) ३८. महेभ्यपुं. मोट। श्रेष्ठी ॥३९. हस्ते धृतम्-हस्तधृतम् (स.तत्पु.) मनांसि हरन्ति मनोहराः ( उपपद)।मनोहराश्चामी मोदकाश्चमनोहर-मोदकाः (वि.पू.क.)।तेषांस्थालम्मनोहरमोदकस्थालम्(प.तत्पु.)।हस्तधृतंमनोहरमोदकस्थालं यया साहस्तधृत मनोहरमोदकस्थाला (बहु.) डायम धा२९रायो छ भनो २ सानो थाणी व मेवीत ॥ ४०. गृहीता भिक्षा यैस्तेगृहीतभिक्षाः ।(बहु.) ग्रड २रायेदी मिक्षu ॥४१. परतप्ति-स्त्रीनि॥४२.शासनदेवतया दत्तम्शासनदेवतादत्तम्(तृ. तत्पु.) मुनेः लिङ्गम्मुनिलिङ्गम् ।(ष. तत्पु.) शासदेवतादत्तं मुनिलिङ्गं यस्मै सःशासनदेवतादत्तमुनिलिङ्गः।(समा.बहु.)॥सनवतावडेमायुंछ मुनि लिंगठेने मेवात ॥ ४३. भुवं पाति इतिभूपः ( उपपद) भूपः आदौ येषां तेभूपादयः ( ब.वी.) तेषाम्भूपादीनाम् । महिमोनु, ४४. पाथसां निधिः पाथोनिधिः ।(ष. तत्पु.) तस्य पाथोनिधेः ।समुद्रनी ४५.द्विः जातःद्विजः( उपपद) तस्य-द्विजस्यप्रामानी ४६.जाया च पतिश्चदम्पती (द्वन्द्व) पति-पत्नी. ४७. आत्मजा स्त्री-पुत्री.