________________
श्रीइलातीपुत्रचरित्रम् • ४७
द्विजस्य४५ मोहिन्यभिधा वल्लभा प्राणेभ्योप्यतिप्रियतमा बभूव । अथान्येद्युस्तौ दम्पती४६ सुगुरोः पार्श्वे धर्मोपदेशं श्रुत्वा प्रतिबुद्धौ दीक्षां जगृहतुः । एवं दीक्षितयोरपि तयोः परस्परं प्रीतिरतीवरागतन्तुभिः स्यूतेव सर्वथा नात्रुटत् । इतोऽन्यदा केनचित् पृष्टा सा मोहिनी साध्वी जातिमदेन मूढात्मतया निजमुखेन स्वकीयं द्विजजातिसम्भवमुत्तमं कुलं प्रशंसयामास । एवंविधं जातिमदसम्भवं निजदुष्कर्म गुरूणामग्रेऽनालोच्यैव मृता स्वर्गे गता । स द्विजोऽपि निजायु:क्षयेण मृतो देवलोके गतः । ततः स देव आयुः क्षये ततो देवलोकाच्च्युत इलावर्धने पुरेऽहं श्रेष्ठिपुत्रो जातः । स मोहिनीजीवोऽपि स्वर्गाच्च्युत्वा पूर्वभवे जातिमदकरणान्नटकुले पुत्रीत्वेन समुत्पन्नो । अथ पूर्वभवसम्बन्धेनास्मिन् भवेऽपि मम तस्यां भूरितरः स्नेहो जातः । तत् श्रुत्वा वैराग्यवासितहृदयास्ते नृपनटात्मजादयः४७ सर्वेऽपि जैनधर्मं प्रतिपेदिरे । क्रमेण ते सर्वेऽपि दीक्षां गृहीत्वा तीव्रतपोऽग्निना कर्मेन्धनानि प्रज्वाल्य सम्प्राप्तकेवलज्ञाना मुक्ति ययुः ।
: अभ्यास :
प्रश्नः १. इभ्यस्य पुत्रप्राप्तिः कथज्जाता ?
२. सन्तोषः कुत्र कर्तव्यः, कुत्र च न कर्तव्यः ? ३. योगिनः के कुटुम्बिनः ?
४. इलातीपुत्रं विषयकुशलं कर्तुं जनकेन किं कृतम् ? ५. नटकन्यां त्यक्तुं श्रेष्ठिना स्वसुनवे किं कथितम् ? ६. इलातीपुत्रस्य पूर्वभवस्य पत्नी इहभवे कथं नटी जाता ? ततः प्राणिना किं वर्जनीयम् ?
॥ इति श्रीइलातीपुत्रचरित्रं समाप्तम् ॥
१. इलायाः भूषणाइलाभूषणा । (ष. तत्पु. ) पृथ्वी ना खभूषा समान ॥ २. इलावर्धनमाख्या यस्याः साइलावर्धनाख्या । (व्यधि. बहु. ) ३. व्यापारिषु शिरोमणिः व्यापारि शिरोमणिः । ( सप्त. तत्पु. ) व्यापारीखोभां शिरोभशि ॥। ४. अपत्य नपुं संतान. ५. अष्टसु वर्षेषु भवःअष्टवार्षिकः ।( तद्धित. ) ६. अपराङ्मुखः पराङ्मुखः भूत्वापराङ्मुखी भूय । (च्वि.) अवणा भुजवाणो थर्धने ।। ७. मनाक् अव्य. - थोडुं ॥ ८. गेहिनीस्त्री- पत्नी ॥ ८. नरकं प्रददाति इतिनरकप्रदः । ( उपपद ) तम्नरकप्रदम् । न२५ने खापनार ॥। १०.