________________
___४० • सुलभ-चरित्राणि तद्दर्शितनिरवद्यस्थानके । तेना 43 4तापाये निरवध स्थानमा । ७. सत्या प्रतिज्ञा यस्य ससत्यप्रतिज्ञः (प.वी.) तस्य भावःसत्यप्रतिज्ञता. सत्यप्रतिज्ञता अदौ येषां तेसत्यप्रतिज्ञतादयः (म.प्र.) सत्यप्रतिज्ञतादयश्चामी गुणाश्च सत्यप्रतिज्ञतादिगुणा: तैः ८. कर्हचित्अव्य. ज्यारे ५९॥ ९. वायस'. 0ो । १०. नमति इत्येवंशील:नम्रः । न नम्र:अनमः । (नञ् तत्पु.) अनम्रः नम्रः इव भूत:नम्रीभूतः । (च्चि.) नम्र थयेतो। ११. परिच्छद पुं. - परिवार । १२. निकुज्ज पुं. - ता-भंड५। १३. सुस्थस्य भावः सौथ्यम् । (तद्धित.) तस्मिन्सौस्थ्ये स्वस्थतामा । १४. अनुरोधपु. - माय । १५. गता: प्राणाः येषान्ते गतप्राणा: तान् - गतप्राणान् ।(समा. बहु.) मृत्युपादासाने । १६. प्रसर पुं. विस्तार । १७. दुष्टश्चासौ आचारश्चदुराचारः । (वि. पू. कर्म) दुराचारः अस्ति यस्याः सादुराचारिणी । (तद्धित.) १८. आशुअव्य ४८६ी । १९. पुंसः वेषः पुंवेषः । (ष. तत्पु.) पुंवेषस्य रचना'वेषरचना (ष. त.) पुंवेषरचनायाः कारणम् पुंवेषरचनाकारणम् ।(ष.त.) तद् ।पुरुषवेषनी२यनानुं १२९ । २०. चरपुं.- य२पुरुष । २१. परिच्छद पु.-परिवार। २२. न परित्यक्तःअपरित्यक्तः (नञ्तत्पु.) अपरित्यक्तः पुंवेषः यया साअपरित्यक्त'वेषा ।(समा. बहु.) नथी त्यागरायो पुरुषवेषी मेवी॥ २३. विवदमान व. कृदन्त. - अघ31 3२तो ।. २४. सम्यक् प्राप्तासम्प्राता । (प्रादि.क.)सम्ब्राप्ता च सा सम्पत्तिश्च सम्प्राप्तसम्पत्तिः (वि.पू.क.)सम्प्राप्तसम्पत्तेः लवः येषान्तेसम्प्राप्तसम्पत्तिलवाः । (व्यधि. बहु) तेषाम् सम्प्राप्तसम्पत्तिलवानाम् । सारी शत प्राप्त यछि संपत्तिना मंशोहेलो मेवा (तप्राम) ॥ २५. गोधास्त्री धो॥ २६. तस्याः पुच्छम्तत्पुच्छम् (ष. तत्पु.) तत्पुच्छे लग्नः तत्पुच्छलग्नः । (स. तत्पु.)॥ २७. सौध भडे ।। २८. सुस्थवि. - स्वस्थ ॥ २९. कामुक वि. आमथा विपने॥ ३०. विवर पुं.छिद्र ॥ ३१. निर्गत: अपराधः यस्मात् सःनिश्पराधः । (प्रादि ब.वी.)॥ ३२. दुःखेन जीयतेदुर्जयः उपपद ।सुतराम् दुर्जयःसुदुर्जयः ।( उपपद.) तम् सुदुर्जयम्। मति हु ताय मेवा तेन । ३३. वैरिणा कृता:वैरिकृताः । (तृ. तत्पु.) शस्त्राणां प्रहाराः शस्त्रप्रहाराः । [ष. त. पु.] वैरिकृताश्चामी शस्त्रप्रहाराश्च वैरिकृतशस्त्रप्रहाराः । (वि.पू.क.) तैः वैस्कृितशस्त्रप्रहारैः । वैशमोव रायेदा शस्त्रप्रहारो ॥३४. संहित वि. - संधाsxy, on x॥ ३५. रोदने उद्यतम् रोदनोद्यतम् ।(स. तत्पु.) ३६. राजा आदौ येषान्तेराजादयः । (ब. वी.) सर्वे च ते लोकाश्चसर्वलोकाः (वि. पू. क.) राजादयश्चामी सर्वलोकाश्चराजादिसर्वलोकाः ।(वि. पू.क.)अक्ष्णोः समीपम्-समक्षम् (अव्ययीभावः) राजादिसर्वलोकानां समक्षमाजादिसर्वलोकसमक्षम् । (ष. तत्पु.) राहसमोनी समक्ष ॥ ३७. और्ध्वदेहिकनपुं. - भरतर 3