________________
-चरित्राणि
तेनाहारादिनिमन्त्रणायां कृतायां गुरुभिरुक्तम्, 'भवदीयगृहभिक्षाऽस्माकं न कल्पते, वयं तपश्चर्ययैवेह स्थिताः सुखेन कालं गमयिष्यामः भवतो हि उपाश्रयदानेनैव महापुण्यसम्बन्धो जातः । '
३४
• सुलभ
"
उक्तञ्च- “जो देइ उवस्सयं मुणिवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणमविगप्पा ॥१॥
पावइ सुरनरऋद्धी सुकुलुप्पत्ती य भोगसामग्गी । नित्थरइ भवमगारी सिज्जदाणेण साहूणं ॥ २ ॥
ततो वर्षाकालेऽतिक्रान्ते गुरुभिस्तं वङ्कचूलमापृच्छ्य विहारे क्रियमाणे सोऽपि तेषां सत्यप्रतिज्ञतादिगुणैर्हृष्टः सन् भक्त्या तान् गुरूनन्वगात् । तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनिवियोगविह्वलः सन्, गुरून् नत्वा व्यजिज्ञपत् ‘स्वामिन्नितः परं परेषां सीमा विद्यते, अतोऽहं वलिष्ये, पुनर्मम भवद्दर्शनं सद्यो भवतात्,' एवं तेनोक्ते सति गुरवो मधुराक्षरैस्तं प्रोचुः, 'हे सौम्य ! भवत्साहाय्याद्वयमियत्कालं सुखं स्थिताः अथ यदि तुभ्यं रोचते तर्हि प्रत्युपकर्तुं किञ्चिद्ब्रूमः,' तेनोक्तं 'यादृग्मया सुखेन पालयितुं शक्यते, तादृशेनैव वचसा मयि प्रसादो विधीयताम्, ' तदा गुरुभिरुक्तं
,
“यस्याभिधानं केनापि न ज्ञायते तत्फलं त्वया न भक्षणीयम् १ तथा कर्हिचित्परं प्रहर्त्तुमिच्छता सप्ताष्टौ पदानि अपसर्त्तव्यम् २ तथा राज्ञः पट्टदेवी मातृवद् गणनीया ३ अथ वायसामिषं कदापि न भक्षणीयम् ४ एते चत्वारोऽप्यभिग्रहास्त्वयैकचित्तेन पालनीयाः, एतत्पालने तवोत्तरोत्तरं महालाभो भावी' । ततः सोऽपि गुरुवचसा नम्रीभूतः १० सन् महाप्रसाद इत्युक्त्वा आत्मोपकारिणस्तान् चतुरोऽपि नियमान् गृहीत्वा स्वस्थानमायातः, गुरवोऽपि विहारं कृत्वाऽन्यत्र गताः ।
अथैकदा ग्रीष्मत स पल्लीपतिभिल्लसेनापरिवृतः सन् कञ्चिद् ग्रामं हन्तुमचलत्, परं कुतोऽपि तद्वृत्तान्तमवगम्य स ग्रामः पूर्वमेव पलाय्य गतः । तदा वङ्कचूलः सपरिच्छदो११ व्यर्थीभूतपरिश्रमः क्षुधातृषाभिभूतश्च सन् मध्याह्ने