________________
२६ • सुलभ - चरित्राणि
एव विचारः प्रादुर्भूतः, ततस्ते सर्वेऽपि चर्मरत्नं त्यक्त्वा दूरीभूताः, तेन ससैन्यः सुभूमः समुद्रमध्ये पतित्वा मृतः, लोभार्त्तध्यानवशाच्च सप्तमं नरकं गतः
प्रश्न:
: अभ्यास :
१. कीदृशो जीवो नरकङ्गच्छति ?
२. देवद्विकेन कृताभ्यः परीक्षाभ्यः कापि एका परीक्षा ज्ञाप्यताम् ? ३. केन कारणेन सुभूमचक्री सप्तमं नरकं गतः ?
॥ इति श्रीसुभूमचक्रवर्त्तिकथा ॥
१. न सम्बद्धम् असम्बद्धम् । (नञ् तत्पु.) असम्बद्धञ्च तद् वचनञ्च असम्बद्धवचनम् । (वि. पू. क. ) असम्बद्धवचनस्य प्रजल्पः यस्य सः असम्बद्धवचनप्रजल्पकः । ( व्यधिः बहु. ) मोटा वयन जोसनार ॥ २. जनपद धुं. हेश ॥ ३. पुरातन वि-प्राथीन । ४. कर्कर पुं. अंडरो ॥ ५. न जर्जरः अजर्जरः । (नञ् तत्पु. ) अर्जजर: जर्जरः इव भूतः जर्जरीभूतः । (च्वि. ) तस्मिन् जर्जरीभूते । थये छते ॥ ६. कूर्च पुं. नपुं. वाजनो समूह ( ४21) ॥ ७. स्त्रियाः हत्या स्त्रीहत्या । ( ष. तत्पु. ) गो: हत्या गोहत्या । ( ष. तत्पु. ) स्त्रीहत्या च गोहत्या च स्त्रीहत्यागोहत्ये । (द्वन्द्व.) स्त्रीहत्यागोहत्ये आदौ यस्य सः स्त्रीहत्यागोहत्यादिः । (ब.बी.) स्त्रीहत्यागोहत्यादेः पातकम् स्त्रीहत्यागोहत्यादिपातकम् । ( व्यधि. बहु.) स्त्रीहत्या, गोडत्याहिनुं पाप ॥ ८. शपथ पुं.- सोगं ॥ ९. प्रत्यय पुं.- विश्वास ॥ १०. न संस्कृतम् असंस्कृतम् । ( नञ्. तत्पु. ) असंस्कृतम् देहं यस्य सः असंस्कृतदेहः । ( स.ब. ) तम्असंस्कृतदेहम् असंस्ारित हेडवाणाने । ११. परशुः आदौ येषु तानि परश्वादीनि । (ब. व्री. ) परश्वादीनि च तानि शस्त्राणि च परश्वादिशस्त्राणि । वि. उत्त. क. ) परश्वादिशस्त्राणि धारयति इत्येवंशीलः परश्वादिशस्त्रधारी । ( ( प ) परशु खाहि शस्त्रोने धारए। डरनार || १२. सत्रशाला स्त्री. - धानशाला ॥ १३. लू - ग. ९ प. प
५॥