________________
श्रीसुभूमचक्रवर्त्तिचरित्रम् • २५
निःक्षत्रिणी पृथ्वी कृता, तेषां दंष्ट्राभिश्च स्थाल एको भृत्वा स्थापितः, अथैकदा परशुरामेण नैमित्तिकः पृष्टो यन्मम मरणं कस्य हस्ताद्भविष्यतीति, तदा नैमित्तिकेनोक्तं यस्य दृष्ट्या दंष्ट्राः क्षैरेयीरूपा भविष्यन्ति, यश्च तां क्षैरेयीं भोक्ष्यते स पुरुषस्तव हन्ता भविष्यतीति । तदा परशुरामेण तं शत्रुं ज्ञातुमेका सत्रशाला स्थापिता । मुक्तश्च तत्र स क्षत्रियहंष्ट्रा भृतः स्थालः सिंहासनोपरि । इतो वैताढ्यपर्वतवासीमेघनादनामविद्याधरेणैको नैमित्तिकः पृष्टो यन्मम पुत्र्याः को वरो भविष्यति ? नैमित्तिकेनोक्तम्, सुभूमनामा चक्री तव सुताया वरो भविष्यति, तदा तेन विद्याधरेण सुभूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सह सुखानि भुज्जानः स तत्रैव भूमिगृहे तिष्ठति । अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्टा । हे मातः ! पृथ्वी किमेतावत्प्रमाणैव वर्त्तते ? तदा मात्रोक्तम्, हे पुत्र ! आवां तु शत्रुभयतोऽस्मिन् तापसाश्रमे भूमिगृहमध्ये एव तिष्ठावः, परशुरामेण तव पितरं हत्वा हस्तिनापुरराज्यं गृहीतमस्ति । इत्यादिवृत्तान्तं श्रुत्वा सुभूमः क्रुद्धः सन् भूमिगृहान्निःसृत्य निजश्वशुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां ११ समागतः, तत्र च तस्य दृष्टिपातात्तद्दंष्ट्राभृतः स्थालः क्षैरेयीभृतः सञ्जातः, सुभूमेन सा सर्वापि क्षैरेयी भक्षिता, तद् ज्ञात्वा परशुरामेण चिन्तितं नूनं मम हन्ताऽयमेव, ततः परशुरामस्याज्ञया तत्सेवकास्तं हन्तुं समागताः, परं मेघनादविद्याधरेण ते सर्वेऽपि पराजिताः, तद् वृत्तान्तं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः परं तत्र सुभूमं दृष्ट्वा स प्रतापरहितो जातः । इतः सुभूमेन तं स्थालमुत्पाट्य परशुरामं प्रति क्षिप्तः, तत्क्षणं चक्ररूपीभूतः स स्थाल: परशुरामस्य मस्तकमलुनात् १२, एवं सुभूमश्चक्री जातः, ततो वैरं स्मृत्वा तेनैकविंशतिवारान्निर्ब्राह्मणी पृथ्वी कृता । चक्रादिरत्नबलेन तेन षट्खण्डानि साधितानि, तथापि तस्य लोभोदधिः परां वृद्धिं प्राप । ततोऽसौ घातकीखण्डस्थभरत क्षेत्रसाधनार्थं लवणसमुद्रमध्ये सहस्रदेवाधिष्ठितचर्मरत्नोपर्यारुह्य ससैन्यः प्रस्थितः, इतः समुद्रमध्ये मार्गे चर्माधिष्ठायकानां मध्यादेकेन देवेन चिन्तितमहं श्रान्तोऽस्मि, अपरे च नवशतनवनतिदेवा विद्यन्ते, ततोऽहं क्षणमेतच्चर्मरत्नं त्यक्त्वा विश्रामं लभेय इति विचिन्त्य तेन तन्मुक्तम्, भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्सु स