________________
१४ • सुलभ-चरित्राणि ४. खलस्य जिह्वा कीदृशी? ५. प्रसन्चन्द्रराजर्षेः युद्धविषयिदुर्ध्यानं केन प्रकारेण वलितम् ? ६. मनुष्याणां बन्ध-मोक्षयोः किं कारणम् ?
१. अभ्र नपुं. - 4६६ ॥ २. मलेन लुलितम् मललुलितम् (तृ. तत्पु.) मललुलितञ्च तद् वपुश्च मललुलितवपुः । (वि. पू. क.) मरथी ५२।येस शरीर ॥ ३. कृतान्त पु.-यम् ॥ ४. पापं भजति पापभाक् । (उपपद.) ५पने मना। ॥ ४. મોટા પથ્થરથી દબાયેલી, દુર્વાસા ઋષિથી શાપિત થયેલી, લાખથી અત્યંત જડાયેલી, વિષયથી મૂચ્છ પામેલી, જાડા દોરડાથી બંધાયેલી, લોઢાની સળીથી વિંધાયેલી જાણે ન હોય તેવી દુર્જનના મુખમાં રહેલી જીભ બીજાના ગુણને બોલવામાં શક્તિમાન થતી नथी. ५. जतु पुं. - दाम. (द्रव्य विशेष) ॥ ६. न तनवः अतनवः (नञ् तत्पु.) अतनवश्चामूः रज्जवश्च अतनुरज्जवः (वि. पू. क.) ताभिः अतनुरज्जुभिः 11 मेवा हो२३मो वडे ॥ ७. कीर पुं. - पो५८ ॥ ८. उद् + लुस १ ग. प. प. इंट, दु:५४॥ ८. हस्तिनः स्कन्धः हस्तिस्कन्धः । (ष. तत्पु.) तमधिरूढः हस्ति-स्कन्धाधिरूढः । (द्वि. तत्पु.) तेन-हस्तिस्कन्धाधिरूढेन । थान॥ २५५२ ॥३० थये 43 ॥ १०. अप्रदक्षिणां प्रदक्षिणां कृत्वाप्रदक्षिणीकृत्य । (च्चि स.) क्षिरीने* तस्मिन् मनो यस्य सःसन्मना । (ब. वी.) ॥ ११. मूकुलीकृत्य सं. भू. कृ. - ७५
रीने ॥ १२. देवानां दुन्दुभयः देवदुन्दुभयः । (ष. तत्पु.) तेषां निनादः देवदुन्दुभिनिनादः । (ष. तत्पु.) तम्-देवदुन्दुभिनिनादम् । हेवदुन्दुमिना ॥४॥ १२. उदन्त पु.-प्रस्ताव. (वृत्तान्त) १३. तव अयम् त्वदीयः- वि तमामा . (तद्धित.) १४. व्ययित भू. ४].-नाश थयेट. (वि+अय् धातु) १५. रौद्रञ्च तद् ध्यानञ्जरौद्र ध्यानम् । (वि. पू. क.) तस्मिन् परायणः रौद्रध्यानपरायणः । (स. तत्पु.) तेन-रौद्र ध्यानपरायणेन । रोद्र ध्यानमा पराया मेवा लेना 43 ॥ १६. शिरसि-तिष्ठतिशिरस्थः । (उप. तत्पु.)(शिर-स्थश्चासौ लोहमयश्चशिरःस्थलोहमयः ।(वि. पू. क.) लोहस्य विकार-लोहमय । (लोह-मयट्) (तद्धित) माथा ५२ २३८. सोना ॥ १७. अज्ञानेन अन्धिता-अज्ञानान्धिता (तृ. त.) अज्ञानान्धिता धीः यस्य सः अज्ञानान्धितधीः । तेनअज्ञानान्धितधिया (समा. बहु.) मानथी अन्य थ६ छ बुद्धि रेनी मेवानवडे ॥ १८. निकृष्ट वि.-1 ॥