________________
१२ • सुलभ - चरित्राणि
पृथ्वीं याति । पुनरपि क्षणं विलम्ब्य पृष्टम्, भगवतोक्तं चतुर्थी पृथ्वीं याति । एवं तृतीयायां द्वितीयायां, प्रथमायाम्, पुनरपि श्रेणिकेन पृष्टं, प्रभो ! अधुना क्व गच्छति ? भगवतोक्तं प्रथमदेवलोके, एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे च एवमनुक्रमेण नवसु ग्रैवेयकेषु यावत्पञ्चानुत्तरविमानानि तावत्पर्यन्तं । श्रेणिकप्रश्नानन्तरं भगवता तत्प्रश्नोत्तरं दत्तम् । अनया रीत्या सभायां प्रश्नोत्तरनिर्णये जायमाने, अस्मिन्नवसरे नभसि देवदुन्दुभिनिनादं१२ निशम्य श्रेणिकेन पृष्टम्, प्रभो ! क्वायं दुन्दिभिनिनादः ? प्रभुणोक्तं प्रसन्नचन्द्रराजर्षेः केवलज्ञानं समुत्पन्नम्, तत्र सुरा दुन्दुभिं ताडयन्ति, जयजयारावः सञ्जायते, श्रेणिकेनोक्तं प्रभो ! किमेतत्कौतुकं मया न ज्ञातं, किमिदं स्वरूपं ? स्वामिन्! कृपां विधायैतदुदन्तं १२ प्रसादीकुरु, प्रभुणोक्तं श्रेणिक ! सर्वत्रापि मन एव प्रधानम् । यदुक्तं
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । क्षणेन सप्तमीं याति, जीवस्तण्डुलमत्स्यवत् ॥१॥ तथा चोक्तम्मरणमरणेंदियमरणं, इन्दियमरणे मरंति कम्माई | कम्ममरणेण मुक्खो, तम्हा मणमारणं पवरं ॥२॥ भोः श्रेणिक ! यदवसरे त्वया प्रसन्नचन्द्रोऽभिवन्दितस्तदवसरे १३त्वदीय-दण्डधरदुर्मुखवचनं श्रुत्वा स ध्यानाच्चलितः, परसेनया युद्धं मनसैव करोति स्म। त्वया त्वेवं ज्ञातं यन्महामुनीश्वरोऽयं एकाग्रमनसा ध्यानं ध्यायति, परन्तु तेन तवदसरे वैरिभिः सार्द्धं मनसा महद्युद्धमारब्धमभूत्, ततो युद्धेन सप्तमनरक- - गमनयोग्या आयुः पुद्गला मेलिताः, न तु निकाचितबन्धेन बद्धाः, तदनु त्वं तं वन्दित्वाऽत्रागतः तेन तु मनसा युद्धे क्रियमामे शस्त्रैः सर्वेऽपि शत्रवो निहताः, शस्त्राणि सर्वाण्यपि च व्ययितानि, १४ शत्रवोऽपि सर्वे क्षयं नीताः, एतदवसरे एकः शत्रुः सन्मुखं स्थित, शस्त्र तु पार्श्वे न स्थितं, तदा प्रसन्नचन्द्रेण १५ रौद्रध्यानपरायणेन मनसि विचारितम्, १६ शिरः स्थलोहमयेन पट्टेन
"