________________
८. सुलभ-चरित्राणि मालमुनेः शरीरस्य बहुविलापपुरस्सरमग्निसंस्कारो विहितः । ततः प्रभुणा शान्तरसमयधर्मदेशनया कृष्णादीनां शोको दूरीकृतः । ततो देवक्यादियुतः कृष्णस्ततो निःसृत्य पुरी प्रति गन्तुं प्रवृत्तः इतः प्रतोल्यां सन्मुखमागच्छन् स विप्रः कृष्णमागच्छन्तं विलोक्य भयभीतो हृदयस्फोटात्तत्रैव मृतः एवमकस्मात्तं विप्रं मृतं दृष्ट्वा कृष्ण उपलक्षयामास । ततस्तस्य विप्रस्य चरणयोर्दवरकं१० बन्धयित्वा तेन तस्य तच्छबं पुरमध्ये घर्षणपूर्वकं भ्रमितम्, पटहो वादितश्च यः कोऽप्यतः परं यतीनां घातं करिष्यति, स मयैवं विगोपयिष्यते । अथ पुत्रवियोगेन देवकी बहु विलापमकरोत्, परं प्रभुणा धर्मदेशनया प्रतिबोधिता साप्यनित्यभावनां भावयामास ॥ ॥ इति क्षमाफलोपदर्शने श्रीगजसुकुमालमुनिचरित्रं समाप्तम् ॥
: अभ्यास : प्रश्नः १. भिक्षार्थमागतं मुनियुगलं दृष्ट्वा देवक्याः किमाश्चर्यं बभूव ?
२. देवक्याः पुत्रज्ञानं कथञ्जातम् ? पुत्राज्ञात्वा सा कीदृशी भूता? ३. देवक्या केन कारणेन एकोऽपि नन्दनो न लालितः ? ४. कृष्णेन तस्याः पुत्रमनोरथः कया रीत्या पूरितः ? ५. गजसुकुमालमुनि सोमिलश्वशुरः कीदृशम् उपसर्गं कृतवान् ? कथम्? ६. सोमिलस्य शिक्षां न कर्तुं भगवता नेमिनाथेन कृष्णाय किमाख्यातम् ?
१. पारिन् वि. पा२ पामे ॥ २. युगलिन् वि.--. (3) ॥ ३. ध्वजिनीपति पुं.- सेनापति ( ध्वजिन्याः पतिः ध्वजिनीपतिः ष. तत्पु.) ॥ ४. करटिन् पुंडाथी ५. निर्लवणं वि. सुंदरता विनानुं ॥ ६. शकटी स्त्री. सी ॥ ७. घटीकण्ठ पुं.-घानो sisai ॥ ८. इष्टिका स्त्री. 52 ८. प्रतोली स्त्री-नरनो ४२ ॥ १०. दवरक पुं-होरी.॥