SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीसुभद्राचरित्रम् • १३७ एवं शुद्धां श्राद्धसामाचारी शिक्षित्वा सुश्राद्धीभूय स जिनदेवपूजां करोति, ततो धर्मशालायां गत्वा जैनमुनिपार्वे धर्मशास्त्रश्रवणं करोति । एवं नित्यं धर्मक्रियां कुर्वन्तं तं तादृशं सुश्रावकं विलोक्य स जिनमतिः श्रेष्ठी निजगृहे देवपूजाद्यर्थमाकारयामास । एवं श्रेष्ठिसमाहूतः स बुद्धदासस्तत्र श्रेष्ठिगृहेऽभ्येत्य यतनापूर्वकं निजशरीरं प्रक्षाल्य चन्दनशतपत्रादिभिजिनबिम्बानि पूजयामास, ततो मधुरस्वरैर्निजहृदयात् कृत्रिमशुद्धभावं दर्शयन् स जिनेशानां स्तवनं चकार । ततश्चात्याग्रहपूर्वकं श्रेष्ठिना भोजनाय निवेशितः स बुद्धदासः भोजनं १°परिवेषयतः श्रेष्ठिनो जगौ, भो श्रेष्ठिन् ! अद्य मम विकृतियुतं भोजनं न कल्पते, मयाद्याचाम्लमेव कर्तव्यमस्ति । इति श्रुत्वा श्रेष्ठिना निर्विकृतिकं रुक्षान्नं तस्मै परिवेषितम् । तन्मिताहारं विधाय प्रासुकं जलं च पीत्वा तेन तव स्थितेन चतुर्विधाहारप्रत्याख्यानं पुनः सूर्योदयावधि विहितम् । एवं तं जैनधर्मकुशलं, क्रियापात्रं, पदे पदे च जीवयतनापरं विलोक्य तस्य तया मायया वञ्चितः श्रेष्ठी चिन्तयामास, अहो ! अयं धर्मात्मा युवा पुरुषो मम पुत्र्याः सुभद्रायाः परिणयनार्थं सर्वथा योग्योऽस्ति । यतः जिनेन्द्रधर्मवेत्तारम्, दातारं विनयान्वितम् । कर्तारं यतनां सर्व-जीवेषु करुणान्वितम् ॥१॥ सरलं १२स्ववपूरूप-लक्ष्मीनिर्जितमन्मथम् । पुत्र्यर्थं विरला एव, लभन्ते वरमङ्गिनः ॥२॥ युग्मम् ॥ इत्यादि विचिन्त्य स्वहृदये प्रमुदितः स श्रेष्ठी तं बुद्धदासं प्रति प्राह, भो बुद्धदास ! त्वं धर्मज्ञो गुणज्ञश्चासि, इयं मे कन्या सुभद्रा साम्प्रतं यौवनाभिमुखा जातास्ति, ततो यदि त्वमेनामङ्गीकुर्यास्तदा लक्ष्मीकृष्णयोरिव, शशिरोहिण्योरिव युवयोरभिन्नप्रेमरसपूर्णः सम्बन्धो भवेत् । एवंविधां श्रेष्ठिनः प्रार्थनां निशम्य निजहृदि हृष्टेन तेन बुद्धदासेनापि तदीयवचः स्वीकृतम्। ततो नैमित्तिकैरादिष्टे निकटे शुभदिवसे श्रेष्ठिना महोत्सवपूर्वकं तेन बुद्धदासेन सह निजपुत्र्याः सुशीलायाः सुभद्राया ववाहो विहितः । एवं तां
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy