SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३० • सुलभ चरित्राणि जाणे नहीं दिवस के रेण, झरे नीर निवारे नेण । चंदना महामंत्र तिहां जपे, त्रण उपवासे कर्मज खपे ॥१॥ 2 एवं तत्र स्थिता चन्दनबाला दिनं वा रात्रिं वा न जानाति, एवं दिनत्रय व्यतीतम् । इतोऽसौ धनावहः श्रेष्ठी दिनत्रयान्तस्तां चन्दनामदृष्ट्वा मनसि शङ्कितो निजपत्नीं पप्रच्छ, भो प्रिये ! सा चन्दना पुत्री क्व गता ? कथं न दृश्यते, तत् श्रुत्वा सा मूला जगौ स्वामिन्! साऽतीवोद्धता जातास्ति, गृहमध्ये चरणमपि न धारयति, अहं न जानामि, यत् सा कुत्र गता भविष्यति ? वा केन सह रंस्यते । अहं त्वेवं जानामि, यदियं वेश्येव बहून् पुरुषांस्त्यक्त्वा समायातास्ति, कदाचिद् गृहमध्याद् द्रव्यादि लुण्टित्वा सा पलायनं करिष्यति । मुधैव यूयं तदर्थमुद्वेगं कुरुथ । इति निशम्य श्रेष्ठी निजमनसि तस्याः स्वमहिलाया एवात्रार्थे किञ्चित्कौटिल्यं विज्ञाय जगौ, यावदहं चन्दनां न पश्यामि, तावद्भोजनं न विधास्ये । इत एकया वृद्धदास्या श्रेष्ठिनमेकान्ते नीत्वा प्रोक्तम्, भो श्रेष्ठिन् ! त्वमेनमपवरकं समुद्घाट्य तस्मिन् भूमिगृहे पश्य, नूनं तव पल्या दिनत्रय पूर्वं तत्र सा क्षिप्तास्ति, मदीयं नाम प्रकटं मकार्षीः, चेत्तव भाग्यं तर्हि सा तत्र` कदाचिज्जीविता मिलिष्यति । तत् श्रुत्वा सचमत्कारं चेतसि विषण्णः श्रेष्ठी तां जगौ भो दासि। त्वं नूनमुत्तमासि । , ततः स श्रेष्ठी यावत्तदपवरकतालकं भङ्क्त्वा भूमिगृहे विशति, तावत्तत्रान्धकारात्तां चन्दनामपश्यन् शब्दापयामास, परं भयभीता सा किञ्चिदप्युत्तरं न ददाति । ततः स दीपककरणात्तत्र सुप्तां चन्दनां पश्यति स्म, ततो विहितोपवासत्रयां तामुत्पाट्य श्रेष्ठी बहिः पट्टशालायामानयत् । इतः सा मूला सर्वमप्यन्नं ३२रसवतीगृहे मुक्त्वा, तत्र च तालकं दत्त्वाऽन्यत्र गतासीत् । श्रेष्ठी च तत्र तालकं दृष्ट्वा व्याकुलो दासीं प्रति प्राह, यत्किञ्चिदपि ३३राद्धमन्नं भवेत्तदानय, अन्यथा विना भोजनमस्या नूनं मरणं भविष्यति । तत् श्रुत्वा सा दास्यपि गृहाङ्गणे महिष्यर्थं राद्धान् कुल्माषानानीय श्रेष्ठिने ददौ । श्रेष्ठ्यपि व्याकुलस्तत्र भाजनान्तरमपश्यन् सूर्पे एव तान् कुल्माषान् क्षिप्त्वा चन्दनायै
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy