SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीचन्दनबालाचरित्रम् • १२५ अप्पा११ धूले मेलीओ, सयणह दीधी छार । पगपग माथा ढांकणुं, जिण सेवी परदार ॥२॥ विक्रमाक्रान्तविश्वोऽपि,१२ परस्त्रीषु रिम्सया'३ । कृत्वा कुलक्षयं जातो, रावणो नरकाऽतिथिः ॥३॥ तत् श्रुत्वा तेन कामातुरेण पदिकेन तस्या धारिण्याः शीलभज्जनार्थमनेके उपायाः कृताः, परं तस्या मनो मनागपि न चलितम् । अथ तस्याः शीलभङ्गार्थं तस्मिन् दुष्टे पदिके बलात्कारं कुर्वति धारिण्या राज्या आत्महत्यया १४तूर्णं निजप्राणास्त्यक्ताः एवं निजमातरं मृतां दृष्ट्वा वसुमती तद्वियोगार्तातीव विललाप, हा मातः ! हा मातः ! त्वं मां मुक्त्वा कथं मृता ? अरे ! दैव ! त्वयाहं मातृविहीनैकाकिनी कथं विहिता, अथ मे कस्य शरणं भविष्यति ? इत्यादि विलपन्ती सा मूर्च्छया पतिता शीतलवायुना पुनराप्तचैतन्या सा करुणस्वरेण पुनविलपितुं लग्ना, तं दुष्टं पदातिकं चोपलम्भयामास, अरे ! दुष्ट ! त्वयैतत् किं कृतम् ? अथ मदीयजननीहन्तारं त्वां किमहं शापेन भस्मसात् करोमि ? अरे ! दुष्ट ! नूनं त्वं घोरे नरके यास्यसि । एवंविधानि तस्या वचांसि श्रुत्वा १५शापभीत: स पदातिको जगौ भो १६मृगेक्षणे ! मया कुबुद्धयैवैतत्पापं विहितम्, भवितव्यताया अग्रे कस्याप्युपायो न चलति, राजा वा रङ्को वा सर्वोऽपि भाविमेवानुसरति, अथ त्वं विलापं, भयं च मा कुरु, अहं त्वां परिणेतुं नेच्छामि । अतः परं त्वं मम भगिनी वा पुत्र्यसि । एवमुक्त्वा स पदातिकस्तां वसुमतीमाश्वास्य मृताया धारिण्याः शरीराद्धाराद्याभूषणान्युत्तार्य तच्छरीरं रथाद् भूमौ चिक्षेप। ___ ततः स पदातिको यावत्तां वसुमती निजगृहे समानयत्, तावत्तां दृष्ट्वा तस्य भार्या व्याजहार, अरे ! त्वमिमां नारी कुतोऽत्र सामनयः ? मया दृग्भ्यां द्रष्टुमपि न शक्यते, अहमेनां मम सुखसर्वस्वहारिणीं जानामि, यद्येनां त्वं गृहमध्ये रक्षिष्यसि, तदाहं ते ममात्महत्यां दास्यामि, यदि वा राजा चेदिमां वार्ता ज्ञास्यति, तदा तव सर्वस्वं ग्रहीष्यति । अस्या आगमनतो मम शरीरे शीतं
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy