________________
१२२ • सुलभ चरित्राणि
-
अतिकामस्य लालसा अतिकाम - लालसा । ( ष. तत्पु. ) अति अमनी ४२छा ॥ ४४. चिक्कण वि. - थीए। ।। ४५. आयति स्त्री. - भावि. ४६. चरणलत्ता स्त्री. - सात. ४७. कुत्सितः आग्रहः कदाग्रह । ( कु. पू. कर्म . ) निजस्य कदाग्रहः निजकदाग्रहः । ( ष. तत्पु. ) तेन निजकदाग्रहेण पोताना उद्याग्ररथी ॥ ४८. अहनि च निशायाम् च अहर्निशम् (समाहार. ) ४९. साकम् अव्य. साथे ५०. अहनि - अहनि प्रत्यहम् । ( अव्ययीभाव. ) ६२रो४ ॥ ५१. वारक नपुं. - वारा२ती. ५२. नवं च तद् यौवनं च नवयौवनम् । (वि. पू. क. ) नवयौवनम् अस्ति यस्या सा नवयौवनवती । (तद्धित.) नवा यौवनवाणी ॥ ५३. एकाकिन् वि. खेडलुं ॥ ५४. त्वरा स्त्री. - उावण ॥ ५५. विषयः आदौ येषाम् ते विषयादयः (ब. व्री. ) विषयादीनां कृत्यम् । विषयादिकृत्यम् (ष. तत्पु. ) विषयाहि अर्थ | ५६. भुक्तः भोगः येन सः भुक्तभोगी । ( तद्धित.) भोगवेला भोगवाणो ॥ ५७. एषः इव दृश्यते एतादृशः । खेवा प्रहारनो ॥ ५८. उपनय पुं.-दृष्टान्त. ५९. विवसन नपुं. - वस्त्ररहित ॥ ६०. कुसुमापीड पुं.जोडो ॥ ६१. लुप्ता चेता यस्य सः लुप्तचेतनः (बहु.) विषयेण लुप्तचेतनः विषयलुप्तचेतनः (तृ. तत्पु. ) विषयथी सुप्त मनवाणी ।। ६२. द्वारे स्थिता द्वारस्थिता । (स. तत्पु.) द्वारस्थिता चासौ चेटी च द्वारस्थिताचेटी । (वि. पू. क. ) तस्याः मुखम् द्वारस्थितचेटीमुखम् (ष. तत्पु.) तस्मात् द्वारस्थितचेटीमुखात् द्वारभां रहेसी हासीना भुषथी ॥ ६३. क्षुत् च तुट् च क्षुत्तृषौ । (इत. द्वन्द्व.) क्षत्तृषौ आदौ येषां ते क्षुत्तृषादयः । (ब. व्री. ) क्षुत्तृषादीनाम् बाधा क्षुत्तृषादिबाधा । ( ष.त.पु.) ताम् क्षुत्तृषादिबाधाम् । भू-तरस खाहि पीडाने. ६४. अस्वस्थः स्वस्थः इव भूतः स्वस्थीभूतः । (च्वि. स. ) स्वस्थ थयेलो || ६५. अविद्यमाना उपमा यस्य सः अनुपमाः ॥ (ब. ब्री.) ६६. प्रभवः आदौ ये । ते प्रभावदयः (ब. व्री.) पञ्चानाम् शतानां समाहारः पञ्चाशती । ( द्विगु समा.) प्रभवादीनाम् पञ्चशती प्रभवादिपञ्चशती । (ष. त.पु. ) तया परिकलितः प्रभवादि - पञ्चशतीपरिकलितः । (तृ. त. पु. ) प्रभव आहि पांयसोथी परिवरेलो ।। ६७. चतुर्दशानां पूर्वाणाम् समाहारः चतुर्दशपूर्वम् । ( द्विगु. समा.) चतुर्दशपूर्वं धारयति चतुर्दशपूर्वधारी । ( उपपद. ) थौ પૂર્વને ધરનારા ॥