________________
श्रीजम्बूकुमारचरित्रम् • १२१
तैः - अभयदानादिकैः । खभयहानाहि वडे || १६. न सज्जा असज्जा । ( नञ् तत्पु. ) असज्जां सज्जां इव कृत्वा सज्जीकृत्य । (च्वि. स. ) तैयार रीने ॥ १७. त्राण नपुं. २ए॥ १८. मातुल पुं. - भाभा ॥ १९. भित्तौ लिखितानि भित्तिलिखितानि (स. तत्पु. ) भित्तिलिखितानि च तानि चित्राणि च भित्तिलिखित - चित्राणि । (वि. पू. क.) लींत उपर सजायेसां यित्रो ॥ २०. कुत्सिताः विद्याः कुविद्या: ( कु पूर्वपद क. ) जराज विद्याखो ॥ २१. मधुबिन्दोः उपमाः येषां ते मधुबिन्दूपमाः । ( व्यधि. बहु. ) मधुजिन्हुनी उपभावाणा ॥ २२. आरण्य चि.- भंगली ( अरण्ये भवः आरण्य ) २३. लम्बकाय पुं.-सर्प ॥ २४. जरा च मरणं च अवतरणं च जरामरणावतरणानि । [द्वन्द्व] जरामरणावतरणानि रूपं यस्य सः जरामरणा-वतरणरूपः । ( व्यधि. बहु. ) ४२। भरला अने ४न्भ३५ ।। २५. अष्टादशानाम् नातराणाम् समाहारः अष्टादशनातरम् । (समाहार) तस्य सम्बन्धः अष्टादशनातरासम्बन्धः । ( ष. तत्पु. ) खढार नातरानो संबंध ॥ २६. मञ्जूषा स्त्री. पेटी. २७. सारिपाशक पुं. - सोगांजा २८. कुबेरदत्ता चासौ साध्वी च कुबेरदत्ता साध्वी । ( कर्म. ) तया - कुबेरदत्तासाध्व्या डुबेर हत्ता साध्वी वडे ।। २९. शोभना गतिः सुगति: । (सु. पूर्व कर्म. ) कुत्सिता गतिः कुगति: । (कु. पूर्व. क. ) सुगतिश्च कुगतिश्च सुगतिकुगती । (द्वन्द्व.) तयोः सुगतिकुगत्योः सारी अने जराज गतिनुं ॥ ३०. संसारः एव प्रयोजनं येषाम् तेसांसारिकाः (तद्धित. )सांसारिकाश्चामी जीवाश्च सांसारिकजीवाः । (वि. पू. क. ) तेषाम् सांसारिकजीवानाम् । सांसारिकवोनो ॥ ३१. आमिष नपुं. भांस ॥ ३२. प्रत्यय पुं.- विश्वास ॥ ३३. भवान् इव दृश्यन्ते भवादृश्यः । ( कृदन्त ) तेषाम् - भवादृशाम् । आपना ठेवाखनुं ३४. दुष्टानि च तानि कर्माणि च - दुष्कर्माणि (वि. पू. क.) दुष्कर्माणि कुर्वन्ति इति दुष्कर्मकारिणः । ( उपपद ) तेषाम् - दुष्कर्मकारिणाम् । हुष्टुर्भ ४२नारायनुं ॥ ३५. कङ्गु स्त्री. खेड भतनुं धान्य ॥ ३६. इह भवः ऐहिकम् । (तद्धित. ) ऐहिकस्य सुखम् एहिकसुखम् । (ष. तत्पु. ) ऐहिकसुखम् अभिलषन्ति इति ऐहिकसुखा - भिलाषिणः । ( उपपद.) खा भवना सुजनी अभिलाषा २नारा ॥ ३७. वायस पुं.-झगडो ३८. अवम पुं. - गुहाद्वार ३९. मृतश्चासौ गजश्च मृतगजः । (वि. पू. क. ) मृतगजस्य कलेवरम् मृतगजकलेवरम् । ( ष. तत्पु. ) तेन तुल्याः मृतगजकलेवरतुल्याः । (त. तत्पु. ) भरेला हाथीना सेवर तुस्य || ४०. दिव्यं रूपं यस्याः सा दिव्यारूपा । ( समा. बहु. ) हिव्य३पवाणी ॥ ४१. कर्दम पुं. - SI ॥ ४२. विह्वलं मन ः यस्यः सः विह्वलमनाः । ( समा. बहु. ) विह्वस भनवाणी. ४३. अत्यन्तश्चासौ कामश्च अतिकामः (वि. पू. क. )