________________
१२० • सुलभ-चरित्राणि ॥ इति श्रीजम्बूकुमारचरित्रं सम्पूर्ण ॥
: अभ्यास :
प्रश्नः १. नागिलया भवदेवमुनिः किम् कथयित्वा चारित्रे दृढीकृतः ? २. शिवकुमारः दीक्षार्थं गृहवासे किं करोति ? ३. जम्बूकुमारः दीक्षां ग्रहणार्थं पितरौ किमकथयत् ? ४. आन्तरिककुटुम्बः कीदृशः? ५. विषयोपरि जम्बूकुमार:ललिताङ्गदृष्टान्तेन स्त्रीभ्यः कां शिक्षां ददौ ? ६. जम्बूकुमारेण साधू के के जनाः दीक्षां जगृहुः ?
१. अवतार पुं. -४न्म ॥ २. सुग्रीव इति नाम यस्य सः सुग्रीवनामा ।(ब. वी.) तस्मिन्-सुग्रीवनामनि ॥ ३. नवा चासौ परिणीता च नवपरिणीता । (वि. उभ. क.) ताम्-नवपरिणीताम् । नवी ५२दी मेवी तेने ॥ ४. चारित्रात् भ्रष्टः चारित्रभ्रष्टः । (प. तत्पु.) यरित्रथी प्रष्ट ॥ ५. कृशम् अङ्गं यस्याः सा कृशाङ्गी । (समा. बहु.) तपसा कृशाङ्गी तपःकृशाङ्गी । (तृ. तत्पु.) तपथी श थये। मंगवाणी॥ ६. कर्कर पुं.- is ॥ ७. सागरस्य उपमा यस्य तद्-सागरोपमम् ! (व्यधि. बहु.) साप्तनां सागरौपमाणां समाहारः सप्तसागरोपमम् (समाहार स.) सप्तसागरोपमम् आयुः यस्य सः सप्त-सागरोपमायु ) (समा. बहु.) सात सागरोपमना आयुष्यवाणो॥ ८. आचाम्ल नपुं.-भायंलिस ॥ ९. भगः अस्ति यस्य सः भगवान् ! तेन भगवता । (तद्धित.) १०. स्वकीयाश्चामूः कन्याश्च स्वकीयकन्याः ।(वि. पू. क.) स्वकीयकन्यानाम् दानम् स्वकीयकन्या दानम् । (ष. तत्पु.) स्वकीयकन्यादानाय इदम् स्वकीयकन्यादानार्थम् । (चतु. तत्पु.) ॥ पोतानी अन्यामोना हानने भाटे ॥॥ ११. मूषा स्त्री.- धातु ॥णवानी ॥ १२.उदासीनस्य भावः औदासीन्यम् । (तद्धित.) औदासीन्यञ्च तद् गृहम् च औदासीन्यगृहम् । (वि. पू.क.) तस्मिन्-औदासीन्यगृहे । हासीनताना घरमां ॥१३. रागात् निर्गतः नीरागः नीरागस्य भावः नीरागता । (तद्धित.)। नीरा५j ॥ १४. कवच पुं.- पन्त ॥ १५. नास्ति भयं यस्मिन् तद् अभयम् । (नञ् बहु.) अभयं च तद् दानं च अभयदानम् । (वि. पू. क.) अभयदानम् आदौ येषां ते अभयदानादिकाः(ब. वी.)