________________
११२ • सुलभ-चरित्राणि पतनेन च देवत्वं प्राप्स्यामि, स्त्रिया वारितोऽपि पतितः, पुनरपि वानररूपं प्राप्तः, अस्मिन्नवसरे केनचिद्राज्ञा ४°दिव्यरूपा सा स्त्री स्वगृहमानीता, स वानरच कस्यचिन्नटस्य हस्ते चटितः, तेन नृत्ये योजितः, स वानरो नाट्यं कुर्वन् राजद्वारे समागतः, वानरो निजस्त्रियं दृष्ट्वाऽतीवदुःखं चकारेति दृष्टान्तः ।
॥ इति वानरदृष्टान्तः ॥ जम्बूः कथयति, हे प्रियेऽनेन जीवेनानंतशो देवभोगा अनुभूतास्तथापि न तृप्तः तर्हि मानुष्यसुखं कियन्मात्रम्, यथेङ्गालिकेन वनमध्यं गतेन मध्याह्नसमये पिपासातुरेण सर्वाणि जलभाजनानि निष्ठापितानि, परंत तस्य पिपासा न गता, स तरुच्छायायां सुप्तः, स्वप्ने समुद्रनदीजलं पीतम्, परं स न तृप्तः, एकप्रदेशे ४१कर्दमयुतं जलं मुखे दत्तम्, तथापि न तुष्टः, समुद्रजलेन तृप्ति न प्राप्तस्तहि कर्दमेन कुतः ? समुद्रजलोपमाः सुरभोगाः कर्दमजलतुल्याश्च मानुषीतनुभोगाः ।
॥ इति द्वितीयस्त्रीकथा ॥ तृतीयया पद्मसेनया कथितम्, सहसात्कारेण कार्यकरणेन नूपुरपण्डितावत्पश्चात्तापो भविष्यति, अत्र नूपुरपण्डितादृष्टान्तो वाच्यः, तदुपरि जम्बूकुमारेण विद्युन्मालिदृष्टान्तः कथितः, येन मातङ्गीसङ्गमेन सर्वा अपि विद्या हारिताः, स चायं
भरते कुशवर्धनग्रामे विप्रकुले विद्युन्मालिमेघरथनामानौ बान्धवौ । एकदा वने गतौ, केनचिद्विद्याधरणे मातङ्गी विद्या दत्ता, विद्याधरेणोक्तम्, सा मातङ्गी देवी भोगप्रार्थनां करिष्यति परं मनसि धैर्यं रक्षणीयं न चलितव्यम्, तदा विद्या सिद्धि प्राप्स्यति, द्वौ बान्धवौ साधयितुं लग्नौ । तत्रैको विह्वलमना४२ विद्युन्माली मातङ्गया चलितः, अन्यस्तु गुरुवचनं स्मृत्वा न चलितः, तस्य विद्या सिद्धा, षण्मासमध्ये तेन बहु धनं प्राप्तम्, विद्युन्माली तु दुःखी जातः, जम्बूकुमारेणोक्तम्, मातङ्गीसङ्गतिसदृशा मानुष्यस्त्रीभोगाः, अतो बहुसुखार्थिना ते त्याज्याः।
॥ इति तृतीयस्त्रीकथा ॥