________________
१०४ • सुलभ-चरित्राणि भावः नृपत्वम् ।५j. ५९. किंशुक पुं.-3शुआन ८. ६०. शोभनञ्च तद् शास्त्रञ्च सुशास्त्रम् ।(सु पूर्व. कर्म.) सुशास्त्रेण वर्जितः सुशास्त्रवर्जितः ।(तृ. तत्पु.) ६१. न नृपः अनृपः । अनृपः नृपः इव भूतः नृपीभूतः । [वि.] ६२. जलं धीयते अस्मिन् जलधिः [उपपद उलश्चासौ जलधिश्च उल्ललज्जलधिः [वि. पू. कर्म.] उल्ललज्जलधेः कल्लोला: उल्ललज्जलधिकल्लोलाः [ष. तत्पु.] उल्ललज्जलधि-कल्लोलानां लीला ताम् उल्ललज्जधि-कल्लोललीलाम् । ७ता मेवा समुद्रमा तरंगोनी दादाने ॥ ६३. घूक पुं. धु१७ ॥ ६४. कुवलयमिव नेत्रे यासान्ताः कुवलयनेत्राः । (उप. बहु.) भगवा નેત્રવાળી II ૬૫. ઈન્દ્ર મહારાજાને કમળ જેવા નેત્રવાળી અપ્સરાઓ ન હતી? કે તાપસી એવી અહલ્યાને ભોગવી અથવા તૃણની ઝૂંપડી જેવા મનની અંદર કામરૂપી मनिट थये छते पंडित भास ५९॥ 6यित-अनुथितने तो नथी. ६६. धोरणी स्त्री. - श्रेणि॥ ६७. प्राहरिक पुं. सुम2 ॥ ६८. आर्त्तञ्च तद् ध्यानञ्च आर्तध्यानम् [वि.प.कर्म. तेन आर्तध्याने । माध्यिानथी॥६९. व्यापादित वि. भरायो. ॥ ७०. पलायन नपुं.-नाश ॥ ७१. महाानि च तानि रत्नानि च महार्घ्यरत्नानि । [वि. पू. कर्म.] महार्घ्यरत्नानां पेटिका । [ष. तत्पु.] । मिती रत्नोनी पेटी ॥ ७२. कम्बा स्त्री. सोटी ॥ ७३. न अप्रकट: अप्रकटः । [नञ् तत्पु.] अप्रकटः प्रकटः इव बभूव प्रकटीबभूव । (च्चि.)॥७४. आकारण नपु.-पोसा. ॥ ७५. पादाभ्यां पिबन्ति पादपाः ( उपपद.) ॥ ७६. व्यतिकर पुं.- वृत्तान्त ॥ ७७. फलक नपुं.-पाटियु ॥ ७८. सत्क वि. - संबंधी ॥ ७९. न न्यायः अन्यायः । (नञ् तत्पु.) अन्यायं कोरति अन्यायकारी । (उपपदः) तस्य अन्यायकारिणः । अन्याय ४२नारने ॥ ८०. न दृढः अदृढः । (नञ् तत्पु.) अदृढः दृढः इव कृतः दृढीकृतः । (वि.) ॥ ८१. मलेन लुलितम् मललुलितम (तृ. तत्पु.) मललुलितञ्च तद् वपुश्च मललुलितवपुः । (वि. पू. कर्म.) भरथी ५२ायेद शरी२ ॥ ८२. स्त्रियाः पयः स्त्रीपयः । (ष. तत्पु.) स्त्रीपयसः पानम् स्त्रीपयः पानम् । (ष. तत्पु.) स्त्रीपयःपानेन मिश्रम् स्त्रीपयःपानमिश्रम् । (तृ. तत्पु.) ॥ ८३. निर्मापण नपुं. जनावb॥ ८४. प्रासादस्य निर्मापणम् प्रासादनिर्मापणम् । (ष. तत्पु.) प्रासाद-निर्माणपस्य फलम् प्रासादनिर्माफलम् । (ष. तत्पु.) मडेसना निभानुं ३५ ॥ ८५. न सम्पूर्ण असम्पूर्णः ।(नञ् त.पु.) असम्पूर्णः सम्पूर्ण इव कृतः सम्पूर्णीकृतः । (च्चि.) सम्पूर्वा रायुं ॥ ८६. हिंसा आदौ यस्य सः हिंसादिः ।(ब. वी.) हिंसदेः विधानम् हिंसादिविधानम् । (ष. तत्पु.) तेन हिंसादिविधानेन । सिमाना विधानथी ।।