________________
.
[१३] ॥ श्रीजम्बूकुमारचरित्रम् ॥
एकदा राजगृहे श्रीवर्धमानः समवसृतः, श्रेणिको वदनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रथमदेवलोकादागतः सूर्याभवन्नाट्यं विधाय तेन निजायुःस्वरूपं पृष्टम्, भगवतोक्तमितः सप्तमे दिने च्युत्वा त्वं मनुष्यभवं प्राप्स्यसि । इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तम् स्वामिन् । क्वायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जम्बूनामायमन्तिमः केवली भविष्यति । श्रेणिकेनोक्तम् प्रभो ! अस्य पूर्वभवस्वरूपं मे कथ्यताम्, भगवानाह, जम्बूद्वीपे भरते सुग्रीवनामनि ग्रामे रावडनामा वणिगस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पन्नौ भवदेवभावदेवौ द्वौ पुत्रौ । एकदा भवदेवेन दीक्षा गृहीता, स विहरन् एकदा निजग्रामे समागतः, नवपरिणीतां नागिलां स्त्रियं मुक्त्वा लज्जया भावदेवेनापि बन्धुसमीपे चारित्रं गृहीतम् । भवदेवो मृत्वा स्वर्ग गतः, भावदेवो भवदेवमरणानन्तरं चारित्रभ्रष्टो जातः, लज्जां त्यक्त्वा नवपरिणीतां नागिलां संस्मरन् भोगाशया स गृहमागतः, ग्रामावहिः प्रथम जिनेश्वरप्रासादे स्थितः, एतस्मिन्नवसरे 'तप:कृशाङ्गी नागिलापि जिनयात्रार्थं तत्रागता, तया स्वकीयः पतिरुपलक्षितः, इङ्गिताकारेण कामातुरश्च ज्ञातः ।
नागिलया पृष्टम्, किमर्थं मुने ! आगतोऽसि, साधुरुवाच मदीया नागिला भार्या, तस्या हेतोः समागतऽस्मि । लज्जया पूर्वं संयमो गृहीतः, परं प्रेमभावः कथं याति ? नागिला यदि मिलति तदा सर्वमपि वाञ्छितं फलति, नागिला कथयति चिन्तामणि मुक्त्वा क: कर्करं गृह्णाति ? गजं विहाय को रासभारोहणं करोति ? प्रवहणं दूरे त्यक्त्वा को महतीं शिलामाश्रयति ? कः सुरतरुमुत्क्षिप्य धत्तूरतरुं वपति ? इत्याद्युपदेशं दत्त्वा तया स्वपतिर्वालितः, तेन स चारित्रे दृढो जातः, चारित्रं पालयित्वा तृतीये स्वर्गे सप्तसागरोपमायुर्देवो" जातः, नागिलाप्येकावतारं कृत्वा मोक्षं गमिष्यति, भावदेवजीवस्ततश्चयुत्वा