________________
श्रीकामकुम्भकथा • १०३
वि. गुप्त. २९. न ग्रथिलः अग्रथिल: ( नञ् तत्पु. ) अग्रिथल: ग्रथिलः इव भूत्वा ग्रथिलीभू । (च्वि. स.) गांडो थर्धने ॥ ३०. परिवार पुं.- परिवार ॥ ३१. अरूण वि. लाल ॥ ३२. शत्रोः सैन्यम् शत्रुसैन्यम् । (ष. तत्पु.) शत्रुशैन्यम् आदौ यस्य सः शत्रुसैन्यादि (ब.बी.) शत्रुसैन्यादिना कृतः शत्रुसैन्यादिकृतः । (तृ. तत्पु . ) शत्रुसैत्यादिकृतश्चासौ पराभवश्च शत्रुसैन्यादिकृतपराभवः । ( कर्मधारय . ) शत्रुसैन्यादिकृतपराभवस्य अवसरः शत्रुसैन्यादिकृतपराभवावसरः (ष. तत्पु. ) तस्मिन् शत्रुसैन्यादिकृतपराभवावसरे शत्रुसैन्याहि वडे उरायेला पराभवना अवसरमा ३३. आतुर पुं. - रोग, पीडा । ३४. विषण्णं चेतः यस्य सः विषण्णचेताः (समा. बहु. ) मेहयुक्त मनवाणो ॥ ३५. न सज्जः असज्ज: । ( नञ् तत्पु. ) असज्जः सज्जः इव कुरू सज्जीकुरु ॥ (वि. समा. ) तैयार ४२ ॥ ३६. चलञ्चतद् चित्तञ्ज चलचित्तम् । (वि. पू. कर्म. ) तेन चलचित्तेन । ३७. तत्र तिष्ठति इति तत्रस्थः । ( उपपद ) तत्रस्थश्चासौ जनश्च तत्रस्थजनः । (वि.पू.कर्म. ) तत्रस्थजनस्य मुखम् तत्रस्थजनमुखम् । ( ष. तत्पु. ) तस्मात् तत्रस्थजनमुखात् । त्यां रहेला भाएासना भुषधी ॥ ३८. अन्यः द्वीपः द्वीपान्तरः तम् जीभ द्वीपभां ।। ३९. लेख लेखनादिक नपुं. - नाभुं वगेरे ॥ ४०. पायस पुं. भी२ ॥ ४१. निर्गतः रसः यस्मात स: नीरसः । ( प्राहि ज.वी.) रस नानो ॥ ४२. नर्मन् नपुं. भश्डरी ॥ ४३. नेपथ्य नपुं. वेषभूषा ॥ ४४. विपरीता कथा विकथा । (तत्पु. ) ४५. वक्षार पुं. वजार ॥ ४६. विवेकः अस्ति यस्य सः विवेकी । (तद्धित. ) न विवेकी अविवेकी । ( नञ् तत्पु. ) तस्य भावः अविवेकीता । ( तद्धित. ) अविवेडीप. ॥ ४७. एकपटु पुं.- अति होशियार ॥ ४८. સસારમાં દુષ્ટ એવા ભાગ્યવડે મહિલારૂપે પાશો રચાય છે. જ્યાં મુગ્ધ જીવો તો બંધાય छेपा भएअर वो पए। इसाय छे. ४९. अक्षुब्ध वि. क्षोभ नहि पाभेल ॥ ५०. निर्गतं फलं यस्मात् सः निष्फलः । (प्रादि ब. व्री. ) न निष्फलः अनिष्फलः । (नञ् तत्पु.) अनिष्फलः निष्फलः इव भूतः निष्फलीभूतः । (च्वि. समास ) निजस्य मनोरथ: निजमनोरथ । ( ष. तत्पु. ) निष्फलीभूतः निजमनोरथः यस्याः सा निष्फलीभूतनिजमनोरथा । ( समा. बहु. ) निष्इस थयेला पोताना मनोरथवाणी ॥ ५१. जलायते, कुल्यायते । वगेरे प्रयोगो नाभधातुना भए वा ॥ ५२. कुल्या इ आचरति कुल्यायते । नी समान थाय छे ॥ ५३. स्वल्पा शिला स्वल्पशिला । (वि. पू. कर्म) स्वल्पशिला इव आचरति इति स्वल्पशिलायते । नानी शीला ठेवो थाय छे. ॥ ५४. कुरङ्ग पु.-३२७८. ॥ ५५. व्याल पु. सर्प. ॥ ५६. पीयूषस्य वर्षा पीयूषवर्षा । (ष. तत्पु.) पीयूषवर्षा इव आचरति इति पीयूषवर्षायते । अभृतनी वर्षा ठेवुं आयरए। ५रे छे. ५७. लिप्यन्तर पुं. - अन्यभाषा ५८. नृन् पाति नृपः [ उपपद्] नृपस्य
-