SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ • सुलभ-‍ -चरित्राणि १. गिर स्त्री. - वाशी ॥ २. अन्तः भवः आन्तरः । ( तद्धित ) आन्तरश्चासौ मलश्च आन्तरमलः । ( वि. पू. कर्म. ) तस्य प्रक्षालनम् आन्तरमलप्रक्षालनम् । (ष. तत्पु. ) प्रक्षालने जलस्य उपमा यासां ताः आन्तरमलप्रक्षालनजलोपमाः । ( व्यधि. बहु. ) हर उत्पन्न थयेला भवना प्रशासनभां सनी उपभावाणा ॥ ३. दुःखेन प्राप्यते दुष्प्राप्यम् । ( प्रादि तत्पु. ) हुः प्राप्त थाय ते ॥ ४. नास्ति पवर्गों यस्मिन् सः अपवर्गः । ( नञ् बहु. ) स्वर्गञ्च अपवर्गञ्च स्वर्गापवर्गों (द्वन्द्व . ) स्णर्गापवर्गौ प्रददाति स्वगापवर्गप्रदः । ( उपपद ) ५. अनुचर पुं.- नोकर ॥ ६. बुभुक्षित विभावा भाटे ४२छतो (लूप्यो) ७. वाटिका स्त्री. - वाडी. (जगीयो ) ८. अमोघ वि. सइ ॥ वासर पु. हिवस । १०. अमेध्य नपुं. विष्टा ॥ ११. रसवती स्त्री. लोभन, २सोर्ध ॥ १२. न सत्यम् असत्यम् (नञ् तत्पु. ) असत्यञ्च पापञ्च असत्यपापे । (द्वन्द्व) असत्यपापाभ्यां भीरूः तेन असत्यपापभीरूणा । (पं. तत्पु ) असत्य अने पापथी भीरु सेवा तेना वडे ॥ १३. बुभुक्षा स्त्री. लो४ननी छ । १४. लज्जा च कुलञ्च लज्जाकु ले (द्वन्द्व ) लज्जाकुले छेदयति इति लज्जाकुलच्छेदिनी । ( उपपद) सभ्भ खने डुणने छेहनारी ॥ १५. सङ्घस्य मध्यम् सङ्घमध्यम् । (ष. तत्पु . ) तस्मिन् तिष्ठन्ति इति सङ्घमध्यस्था: । ( उपपद ) सङ्घमध्यस्थाश्चामी-चूल्हकाश्च सङ्घमध्यस्थचूल्हकाः (वि.पू.कर्म. ) तेषु सङ्गमध्यस्थचूल्हकेषु । संधनी भध्यमां रहेला यूवाओोभां ॥ १६. सन्देह एव - दोला सन्देहदोला ( अवधा (कर्म) ताम् आरूढ सन्देहदोलारूढः (द्वि. तत्पु. ) शंडअ३पी हिंया पर यसो ॥ १७. दुकूल नपुं. रेशमी वस्त्र ॥ १८. परिवेषित वि. - पीरसाई ॥ १९. परिघापित वि. - परेशभागी रावायो । २०. शास्त्राणां घातः शस्त्रघातः (ष. तत्पु. ) रोगश्च विषंश्च शस्त्रघातञ्च रोगविषशस्त्रघाताः (द्वन्द्व.) सर्वे च ते रोगविषशस्त्र - घाताश्च रोगविषशस्त्रघाताः । ( कर्म. ) सर्वरोगविषशस्त्रघाताः आदौ येषान्ते सर्वरोगविषशस्त्रघातादयः (ब. ब्री. ) सर्वरोगविषशस्त्रघातादयश्चामी उपद्रवाञ्च सर्वरोगविशस्त्रघाताद्युपद्रवाः । (वि.पू.कर्म. ) तान् निवारयति सर्वरोगविषशस्त्रघाताद्युपद्रवनिवारकम् । तद् ( उपपद. ) सर्वे रोग विष शस्त्रोना धाताहि उपद्रवोने निवारनार - वातेने ॥ २१. लकुट नपुं. ६ ।। २२. खेटक नपुं. is (लकडी ) २३. शाकस्य विक्रयः शाकविक्रयः । ( ष. तत्पु. ) शाकविक्रयं करोति इति शाकविक्रयकारी । ( उपपद.) तस्मै शाकविक्रयकारिणे । शा वेथनार भाटे ॥ २४. खचित वि. ४३ ॥ २५. स्वर्णस्य कपिशीर्षकाणि स्वर्णकपि- शीर्षकाणि । ( ष. तत्पु.) सोनाना अंगरा ॥ २६. स्वल्पञ्चासौ परिवाञ्च स्वल्पपरिवारः ( वि.पू.कर्म. ) स्वल्परिवारेण युतः स्वल्पपरिवारयुतः । ( तृ. तत्पु.) २७. मेलापक पुं. भनुष्योनो समूह ॥ २८. प्रच्छन
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy