________________
श्रीकामकुम्भकथा • १०१
,
चिन्तितम्, हा मया व्यलीकं ध्यातं मम ८४ प्रासादनिर्मापणफलं भविष्यत्येव, इति विचिन्त्य तेन सम्पूर्णभावेन स जिनप्रासादः ८५ सम्पूर्णीकृतः, आयुषः क्षये च युवां द्वावपि मृतौ । सुन्दरजीवस्तु बह्वज्ञानकष्टाद्धिसादिविधानेन८६ त्वं पापबुद्धिर्नृपो जातः, पुरन्दरजीवस्तु श्रीजैनधर्मप्रसादाद्विम्बप्रतिष्ठातीर्थयात्रागुरुभक्तिसाधर्मिकवात्सल्यपौषधशालाऽनेकदीनदानादि पुण्यं कृत्वा स समृद्धिवान् धर्मबुद्धिनामा मन्त्री जातः, तत् श्रुत्वा तौ द्वावपि दीक्षां गृहीत्वा तपस्तप्त्वा चारित्राद्याराध्य केवलज्ञानमासाद्य मोक्षं जग्मतुः ॥ इति श्री धर्मपरीक्षायां पापबुद्धिराजा धर्मबुद्धिश्च मन्त्री, तत्सम्बन्धिनी॥ कमकुम्भकथा सम्पूर्ण ॥
: अभ्यास :
प्रश्न :
१. राज्ञः पापबुद्धिः मन्त्रिणः च धर्मबुद्धिः इति नाम कथं जातम् ? २. धन्यानां अपि के नराः धन्याः ?
३. कस्मात् कारणात् मन्त्रिणे कपर्दिदयक्षेण कामघटः समर्पित ?
४. मन्त्रिणा सङ्घभक्तिः विशिष्टरूपेण केन प्रकारेण कृता ?
५. मन्त्रिण उदारता कुत्र कुत्र दृश्यते ? मन्त्रिणा कीदृशं आवासं कृतम् ? ६. राज्ञा किं दृष्ट्वा धर्मो अङ्गीकृत: ?
७. द्वितीयवारं पुण्यफलदर्शनार्थं राजा मन्त्रिणं किं आदिदेश ?
८. कुम्भकारगृहे स्थिता मन्त्रिपत्नी कान् नियमान् जग्राह ? ९. नमस्कारमहामन्त्रस्य प्रभावो वर्ण्यताम् ?
१०. त्रिसृणाम् भार्याणाम् शील प्रभावः केन प्रकारेण ज्ञात: ? ११. नृपस्य धर्मेऽप्रीतिः मन्त्रिणश्च धर्मे प्रीतिः कथं जाता ?