________________
९२ • सुलभ- चरित्राणि
मन्त्रिणा स पटहः स्पृष्टः, ततो मन्त्रिणा नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि, यथा यत्रैतानि पत्राणि निःसृतानि, ततः पूर्वदिशि दशहस्तानि गत्वा कटिप्रमाणं भूमौ खनितायां सत्यां तत्रैका महती शिला समेष्यति । तस्या अधश्च दशलक्षाः सुवर्णानां सन्ति, तत् श्रुत्वा सर्वेषां चमत्कारोऽभूत्, कौतुकालोकनोत्कण्ठितमानसेन राज्ञोक्तं, तर्हि सम्प्रत्येव तत्र गत्वा विलोक्यते । ततः सर्वजनपरिवृतो राजा तत्र गतः ताम्रपत्रोक्तविधिश्च तेन कृतः, दशलक्षा: सुवर्णानां निःसृताः, सर्वेषां च महान् हर्षो जातः, राज्ञापि मन्त्रिणः प्रशंसा कृता, यदहो कीदृशं ज्ञानस्य माहात्म्यमस्तीति, यतः -
,
विद्वत्त्वं च ५८ नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ ३४॥
रूपयौवनसम्पन्ना, विशालकुलसम्भवाः । विद्याहीना न शोभन्ते, निर्गन्धा इव किंशुकाः ५९ ॥३५॥ वरं दरिद्रोऽपि विचक्षणो नरो, नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः ६० । विचक्षणः कार्पटिकोऽपि शोभते, न चापि मूर्खः कनकैरलङ्कृतः ॥३६॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्, विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ॥३७॥ सुलभानि हि शास्त्राणि, गुरूपदेशस्तु दुर्लभः । शिरो वहति पुष्पाणि, गन्धं जानाति नासिका ॥३८॥