________________
८६ • सुलभ-चरित्राणि कोऽपि न गृह्णाति तावत्त्वया प्रच्छन्नवृत्त्या तत्रैव स्थेयम्, यदा यः कोऽपि गृह्णाति, तदा तस्याभिधानं ममाग्रे वाच्यम्, तेन जनेनापि तथैव कृतम्, अथ मन्त्रिणो गृहागमनान्तरं तस्य जायया मन्त्रिणस्तापोपशान्त्यर्थं तत्रागत्य तदेव बीजपूरकं रत्नगर्भितं गृहीत्वा मन्त्रिणे समर्पितं, मन्त्रिणापि तद्भाक्षतं तन्मध्याच्च रत्नं गृहीतम् । अथ तेन जनेन राज्ञोऽग्रे प्रोक्तं यन्मन्त्रिजायया तद्वीजपूरकं गृहीतं, ततो राज्ञा चिन्तितमेतदपि नूनं धर्ममाहात्म्यमेव । अथ रात्रौ मन्त्रिणा सप्तभूमिकः स्वर्णमयावासः कृतः, तत्र रक्तरत्नखचितानि२४ स्वर्णकपिशीर्षकाणि २५भान्तिस्म, द्वात्रिंशद्वाजिन्त्रोपेतं दिव्यगीतनाट्यान्वितं च नाटकं बभूव । तद् दृष्ट्वा श्रुत्वा च राजा मनसि चमत्कृतः सन् चिन्तयति, किमेषः स्वर्गः ? किमिन्द्रजालं वा स्वप्नं पश्यामि ? इति चिन्तयन् स निशायां सुष्वाप । प्रातर्मन्त्री दिव्यवस्त्राणि परिधाय सुवर्णस्थालं च रत्नैर्भूत्वा राज्ञे मिलितः, राज्ञा पृष्टमेतावन्ति रत्नानि त्वया कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् । पुना राज्ञोक्तं रात्रौ स्वर्णमयावासो दिव्यानाटकं च किं तवैवासीत् ? तेनोक्तमेवमेव । अथ तदावासं द्रष्टकामेन राज्ञा मन्त्रिणे प्रोक्तमहं २६स्वल्पपरिवारयुतस्तव गृहे भोजनं कर्तुमिच्छामि, ततो मासप्रान्ते मां तव गृहे भोजय, मन्त्रिणोक्तं स्वामिन्नद्यैवाहं युष्मान् भोजयिष्यामि । अतस्तव देशमध्ये यावान्मेलापक:२७ समस्ति, तावन्तं मेलापकं गृहीत्वा मम गृहे भोजनार्थमागन्तव्यम्, यथाहं तान् सर्वानपि भोजयिष्यामि, राजा चिन्तयति, अहोऽस्य वणिग्मात्रस्यापि मन्त्रिणः कियत्साहसं वर्त्तते ! नूनं तेन मम मेलापकस्य पानीयमपि पातुं न शक्यते, तर्हि किं पुनर्भोजनम् ? रुष्टेन राज्ञा तस्मिन्नेव दिने निजदेशसर्वमेलापको मेलितः ।
अथ राज्ञा मन्त्रिणो गृहे तत्स्वरूपविलोकनार्थं प्रच्छन्नं२८ निजपुरुषः प्रेषितः, तेनापि तत्रागत्य यदा मन्त्रिगृहस्वरूपं विलोकितं तदा कापि भोजनसामग्री न द्रष्टा । परं सप्तमभूमौ मन्त्री सामायिकं गृहीत्वा नमस्कारान् जपंस्तेन दृष्टः, ततस्तेन जनेन पश्चादागत्य तत्सर्वं स्वरूपं राज्ञे निवेदितम् । तदा राज्ञा चिन्तयति नूनमेष मन्त्री २९ग्रथिलीभूय छुटिष्यति, पश्चान्मयात्वेतेभ्यो सर्वेभ्यो भोजनं देयं भविष्यति । एवं स किंकर्त्तव्यतामूढो जातः, एतावता मन्त्री राज्ञ समीपं समागत्य विज्ञपयामास, 'हे स्वामिन् ! समागम्यताम्, रसवती शीतला