________________
श्रीकामकुम्भकथा • ८५ परस्परं पृच्छन्ति जनाः, किमिदं सत्यमसत्यं वा ? दृष्टिभ्रमो वा ? अथ तत्र गमनान्तरं हस्तेन स्पृष्ट्वा ते मण्डपं विलोकयन्ति । ततस्तेन मन्त्रिणा घटप्रभावेण तत्र सुवर्णस्थालानि मण्डितानि । अष्टोत्तरशतसङ्ख्यामिता स्त्रीभिर्दिव्या रसवती १८परिवेषिता । ततस्ते परस्परं कथयन्ति यदीदृशानि फलानि, ईदृशानि पक्वान्नानि, ईदृशी च रसवती न क्वापि कदाचिदपि दृष्टा वाऽऽस्वादिता । अथ भोजनानन्तरं तेन सकलसङ्घ १९परिधापितः, चमत्कारपूरितैः सङ्घपतिभिः पृष्टं, त्वयैतावत्कस्य बलेन कृतम् ? तेनोक्तं कामकुम्भबलेन, लोभाभिभूतैः सङ्घपतिभिरुक्तं, यदि त्वमस्माकं कामघटमर्पयिष्यसि, तदा तव सर्वदा सार्मिक-वात्सल्यस्य पुण्यं भविष्यति, त्वं तु धर्मार्थी दृश्यसे अपरं चास्माकं चामरयुगलं राजप्रदं, छत्रं च २°सर्वरोगविषशस्त्रघाताधुपद्रवनिवारकं त्वं गृहाण, कामघटं चास्माकं समर्पय । मन्त्रिणोक्तं देवेन तुष्टेन यद्यस्यार्पितं भवति तत्तत्रैव तिष्ठति, नान्यत्र । अर्थिनः सङ्घपतयः कथयन्ति, त्वं तदर्पय तिष्ठतु वा मा तिष्ठतु ।
ततो मन्त्रिणा तच्चामरयुगलं राज्यप्रदं छत्रं च गृहीत्वा कामघट: सङ्घपतिभ्यः समर्पितः तदनु हृष्टः सन् श्रीसङ्घो मन्त्री च चलितौ स्वस्वस्थानं प्रति । द्वितीयदिने बुभुक्षितो मन्त्री २१लकुटं प्रति वक्ति, कामघटमानय । तेनोक्तमानेष्यामीति कथयित्वा स सङ्घमध्ये गतः, पार्श्वस्थान् सुभटानाहत्य, तेषां च २२खगखेटकानि भङ्क्त्वा , मञ्जूषां च भक्त्वा , सुरक्षितं कामघटं गृहीत्वा स पश्चादागतः, वस्तुत्रयं लात्वा मन्त्री स्वगृहे प्राप्तः यतः
जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे । साध्वी लक्ष्मीश्चरणकमले वासना सद्गुरूणां, शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ॥१८॥
अथ तस्मिन्नेव दिने राज्ञा धर्मपरीक्षार्थं बीजपूरकद्वयमानाय्यैकस्य बीजपूरकस्य मध्ये सपादलक्षमूल्यं रत्नं क्षिप्त्वा जनस्य हस्ते विक्रयार्थमर्पितम्, तस्योक्तं च, शाकचतुष्पथे २२शाकविक्रयकारिणे त्वयैतत्समर्पणीयम्, यावता तं