________________
लो० ५]
जीवादेः स्वद्रव्यादिनाऽस्तित्वचिन्ता
'भूतलास्तित्वाभाववान् घट' इत्येव बोधः स्यात्तथा च 'क्व ?' इत्यधिकरणाकांक्षा केन पूर्यतामिति चेत् ? न, 'भूतले घटो नास्तीत्यत्र भूतलावच्छिन्नकाल संबंधाश्रयत्वाभाववान् घट इत्येव बोधात् । अन्यथा घटवत्यपि भूतले 'घटो मास्ती' तिधियः प्रामाण्यापत्तेः । अत एव सुप्तिङोर्वचनैक्यनियमोऽपि संगच्छते, अन्यथा 'घटौ नास्तीत्यस्याप्यापत्तेः, भावनाविशेषस्य घटद्वयादि - प्रतियोगि काभावस्याप्यैक्यात् ।
२३
इयांस्तु विशेषो यदस्तित्वनास्तित्वोभयसमावेशाय घटेऽवच्छेदकमेदापेक्षा, केवळ भूतलास्तित्वाभाववति तु नापाततः सेति । घटवत्यपि भूतले क्वचिद्धटे भूतलास्तिवाभावाद' भूतले घटो नास्तीतिवाक्यं योग्यं स्यादिति चेत् ? स्यादेव, घटत्वसामानाधिकरण्येन भूतकास्तित्वावच्छेदेन तु तदभावान्नैवमिति तात्पर्यभेदेन तस्य योग्यायोग्यत्वे । अनुयोगितावच्छेदकावच्छेदेनैव नञर्थाभावान्वयस्य व्युत्पत्तिसिद्धत्वात् योग्यमेव तदिति पुनरन्ये । एतन्मते कपिसंयोगवति वृक्षे वृ कपिसंयोगो नास्तीति न प्रमाणं, कपिसंयोगत्वावच्छेदेन वृक्षास्तित्वभावाभावात् । 'मूके बुझे. कपिसंयोगो नास्ती'ति तु प्रमाणमेव, कपिसंयोगत्यावच्छेदेमैव मूलावच्छिन्नवृक्षावच्छिन्नकालसंबंधाभावात् । 'घटः स्यादस्तित्ववान् स्यादस्तिवामाववामि'ति बोधांतरादध्वस्तिस्वनास्तित्वयोः समावेशसिद्धिरिति दिक् ।
स्यादेतत्-नीवादिद्रव्याणां स्वद्रव्यांतराभावात्स्वद्रव्यादिचतुष्टयेन कथमस्तिस्वं संभवतु ! 'तेषामपि स्वाश्रय प्रदेशानां जागरुकत्वान्न स्वद्रव्यादिचतुष्टयहानिरिति चेत् । तथापि परमाणुकालयोः का गतिः ? परमाणोः स्वद्रव्यान्तरभावात्ाकस्य स्वकालान्तराभावादिति । मैन, तत्र शुद्धस्य स्वस्यैव स्वास्तित्वाबच्छेदकत्वासम्मिवर्तकत्वाच्च । 'अन्यत्रापि स्वेनैव तथा भूयतामिति चेत् ? न, व्यवहारातिक्रमे निरंकुशत्वापातात् । 'स्वरूपास्तित्वेनैव पररूपेण नास्तित्वप्रतीतिनिर्वाहात्कथमनयोर्भेद' इति चेत् ? स्वेतरवृत्तित्वेन प्रमीयमाणत्वाप्रमीयमाणत्व रूपविरुद्धधर्माध्यासात् । ‘अस्तित्वं प्रतिषेध्ये नाविनाभाव्ये कधर्मिणी' त्यादिना स्वास्तित्वस्य प्रतिषेध्याविनाभावित्वोक्तावपि प्रतिषेध्यस्य स्वास्तित्वविनाभावित्स्य यौक्तिकत्वात्, पटत्वादिना नास्तित्वस्य घटेतरकुटादिवृत्तित्वेन प्रमीयमाणत्वं तु निराबाधम् । 'स्वपर रूपादिचतुष्टय मेदात्तद्भेद' इत्यष्टसहस्रीकार - वचनं तु विचारणीयं, अवच्छेद्यभेदादवच्छेदक भेदोऽवच्छेदक मेदाच्चावच्छेद्यमेद इत्मन्योन्याश्रयात् । स्वास्तित्वेनैव पररूपेण नास्तित्वप्रतीतिनिर्वाहान्नास्तित्वमलीकमिति तु पापीयांसः, ते पुनरस्तीतिप्रतीतेर्नास्तित्वेनैव निर्वाहे कथमस्तित्वे गच्छन्ति हस्तावलंबदायिनः ।
संगीता सप्तभंगी यदि निखिलजगन्न्यस्त वस्तुव्यवस्था मूलं कूलंकषायाः कषतु तटमियं तत्प्रमाणव्यवस्था || येन स्यादप्रमाणं भुवनगुरुवचः सर्वथा न प्रमाणं । तस्मादेकांतवादो हित इति गदति स्पष्टमेकांतवादी ॥१॥