________________
स्याद्वाद रहस्ये
द्रव्यत्वाव्यापकत्वात् इत्याहुः । तेषां भेदाभेद एवाम्युपगतुं भजमानः प्रतीतेरतिप्रौढत्वात् । एतेन समवायसंबंधेन जन्यभावत्वावच्छिन्नं प्रति संयोगत्वावच्छिन्नं प्रति वा द्रव्यस्य कारणत्वेन समवायसिद्धिरित्यपास्तम् लाघवाद् भेदाभेद संबंघेन परिणामत्वावच्छिन्नं प्रति परिणामिनस्तत्त्वकल्प - नाया एवोचितत्वाद्भेदाभेदस्य जात्यंतररूपत्वेऽपि संबंधत्वं प्रतीतिबलादेव निराबाधम् । ननु 'नीलोत्पलं, प्रमेयाभिधेयमित्यादौ कर्मधारयेऽभेदस्यैव संसर्गतया भानाम्नामेदातिरिक्त भेदाभेदसिद्धिरिति चेत् ? न कथञ्चित्तस्य तदनतिरकात् ।
वस्तुतः कर्मधारये भेद एवाभेदत्वेन संसर्गतया भासते । नीलोत्पलमित्यत्र नीलपदस्य नीलवत्परत्वादभेदाभेदस्य संसर्गत्वे तु घटरूपमित्यत्रापि कर्मधारयप्रसङ्गः । न चैवं घटकलश इत्यत्रापि कर्मधारयो निराबाधः स्यात्, न च 'अत्र घटा वि'त्यत्रैवैकशेषस्यावकाशान्नैवमिति वाच्यं, एकशेषेऽर्थसारूप्यस्येव पदसारुप्यस्याप्यपेक्षितत्वात् 'सरूपाणामित्यत्र तथाव्याख्यानादिति वाच्यं विग्रहवाक्ये पदयोस्तुल्यार्थत्वाभावात् । भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थकत्वं हि तुल्यार्थत्वं न चेदं घटकलशपदयोः संभवति, शक्या मेदेऽपि शक्यतावच्छेदक मेदात् । इयांस्तु विशेषो यद्धर्मधर्मिभावाद्यपेक्षया द्वयोर्भेदाभेदः, प्रतिस्वं प्रातिस्विकरूपेण केवलाभेदो, गोत्वाश्वत्वादिना तु केवलभेद इति । न चैवं एकांतानुप्रवेशोऽभेदसंभिन्न मेदवत्त्वेनैव तदपायात् । इत्थञ्चैतदवश्यमङ्गीकर्त्तव्यं, कथमन्यथा 'स्यादभिन्नं चाभिन्नं चे 'त्यत्र स्यात्पदं नानतिप्रयोजनमिति ध्येयम् ।
८
"
1
अथ भेदाभेदस्यापि कथञ्चिदभेदरूपत्वात् 'कपाले घट' इत्यादावाधाराधेयभावप्रतीतिर्न स्यादिति चेत् ? न भेदाभेदत्वेन तस्य वृत्तिनियामकत्वात् । 'घटाभावे घटो नास्तीत्यादावपि घटाभावत्वेन धर्मधमिंभावविवक्षयैव निस्तार इति । वस्तुतस्तत्तत्प्रतीतिमनुसृत्य तत्तप्रतियोगित्व - विशिष्टतत्तत्संबंधस्याधारतात्वं कल्प्यते । अस्तु वा धर्मान्तरमेवाधारता, तेन घटरूपयोर्भेदाभेदविशेषेऽपि घट एव रूपस्याधारता न तु रूपे घटस्येत्यत्र न नियामकानुसरणवैयग्रचं, न वा तंतुपटयोरन्योन्याधारत्वप्रतीति समाधिर्दुःशका । नन्वेवमपि भवतु भेदामेदो जात्यंतर रूपस्तथाप्यसावेकत्रान्योन्याभावतदभावव्यंग्यस्तयोश्चैकत्रावछेदकभेदं विना प्रतीत्यनुपपत्तिरित्युक्तमेवेति चेत् ? न घटत्वद्रव्यत्वयोरेव तदवछेदकत्वसंभवात् । यदवदामः स्तुतौं
एकत्र वृत्तौ हि विरोधभाजोः येषामवच्छेदकभेदयाञ्चा ।
द्रव्यत्वपर्यातयोर्विभेदं विजानतां सा कथमस्तु वस्तु ॥ इति [
1
नीलभेदो घटत्वावच्छेदेन नीलाभेदस्तु नोलवद्भिन्नावच्छेदेन । न च तदज्ञानेऽपि 'नीलो घट' इत्यनुभवान्न तस्य तदवच्छेदकत्वं घटत्ववत्तस्य योग्यत्वान्नियमतस्तत्पूर्वं तद्ग्रहात् ।
तु वावच्छेदकौदासीन्येनैव नीलाभेदधीः, न सा घटस्त्रावच्छेदेन नील मेदग्रहप्रतिबध्या, तद्धर्मावच्छेदेन तद्वत्ताधियस्तद्धर्मावच्छेदेनैव तदभाववत्ताधीविरोधित्वात् तद्धर्मातिरिकघर्मा नवच्छेदे -
1