________________
श्लो०९]
चित्ररूपविचारः मावस्यैव तादृशघटादावभावान्नावच्छेदकतया नीलाद्युत्पत्तिः । तद्रव्यत्वादिना हेतुत्वे तु मूर्तत्वादिना विनिगमनाविरहार हेतुहेतुमद्भावाऽऽपत्तेरिति ध्येयम् ।
केचित्तु-केवलनीलकपालादिष्ववच्छेदकतया नीलादिवारणायावयवान्तरवृत्तिनीलेतररूपादेः स्वसमवायिसमवेतद्रव्यसमवायसंबंधेन हेतुत्वमभ्युपगच्छन्ति । तन्नेत्यन्ये । कपालातरावच्छेदेन पाकाद्रक्तरूपोत्पत्तिकालेकपालांतरविद्यमानानीलादेव्याप्यवृत्तिनीलाऽनापत्तेः । रक्तोत्पत्यनंतरमेव तत्राऽव्याप्यवृत्तिनीलोत्पत्ति स्वीकुर्वन्त्यपरे । नन्वेवमपि नानारूपवत्कपालाद्यारब्धे घटे तत्कपालावच्छेदेन नीलाद्यापत्तिरिति चेत् ? नीलकपालिकावच्छिमतदवच्छेदेनेष्टत्वमेव तस्याः । यत्तु-अवच्छेदकतया नीलादिकं प्रति समवायेन. नीलादीनां न कारणत्वं किन्तु नीलेतररूपादीनामेव प्रतिबन्धकत्वमिति न तत् नीलाद्यवच्छेदकं किन्तु नीलकपालिकैव तादृशीतितत्तुच्छम-कपालनीलाद्यवच्छेदिकायाः कपालिकाया घटनीलाद्यवच्छेदकत्वाऽयोगात् नीलादीनामपि नीलेतररूपादिप्रतिवन्धकतायां विनिगमकामावाच्च । नीलत्वादिना प्रतिबध्यतायां लाघवं तु न पक्षपाति, प्रतिबन्धकतायामपि तत्संभवात् ।
'अवच्छेदकतया नीलादिकं प्रति समवायेन नीलादिकं हेतुः, अवच्छिन्ननीलादिकं प्रति च स्वाश्रयसमवेतत्वसंबंधेन नीलाद्यभावो हेतुः' इत्यप्याहुः। सामानाधिकरण्यसंबंधावच्छिन्नप्रतियोगिताकनीलेतराद्यभावस्यावच्छेदकतया नीलादिकं प्रति कारणता इति कश्चित् । अव्याप्यवृत्तिरूपस्वीकार एव च " 'मुखे पुच्छे च पांडुर" इत्यादाववच्छंदकत्वार्थिका सप्तमी संगच्छते । न चैवं नीलकपालावच्छेदेन संनिकर्षे पीतादिग्रहापत्तिः । अव्याप्यवृत्तिचाक्षुष प्रति चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसंबंधावच्छिन्नाधारतायाः संनिकर्षत्वस्य संयोगादिस्थले क्लुप्तत्वादित्याहुः।
__ अत्र केचित्-चित्ररूपवादिना नीलादिकं प्रति नीलेतरादीनां प्रतिबन्धकत्वं, नीलाभावादीनां चित्रं प्रति हेतुता च कल्प्या, अव्याप्यवृत्तिरूपवादिनाऽपि अवच्छेदकतया नीलादिकं प्रति समवायेन नीलेतरादीनां प्रतिबन्धकत्वं, केवलनीलावच्छेदकतया नीलोत्पत्तिवारणाय प्रागुक्तद्रव्यघटितसंबंधेन नीलाभावादीनामवच्छेदकतया नीलादिकं प्रति हेतुत्वं च कल्पनीयमिति यद्यपि तुल्यं, तथापि चित्ररूपवादिमतेऽनंताऽव्याप्यवृत्तिरूपतध्वंसप्रागभावाद्यकल्पनलाघवमित्याहुः। तत्राऽव्याप्यवृत्तिरूपवादिमते विनिगमनाविरहेण नीलेतरादिकं प्रति नीलादीनामपि
१-भयमत्र संदर्भ:-एष्टव्या बहवः पुत्राः, यद्य कोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥१॥ अत्र वृषविशषेणभूतनीलपदार्थस्येयं-परिभाषा-लोहितो यस्तु वर्णन, मुखे पच्छे च पांडुरः। श्वेतः खुर-विषाणाभ्यां स नीलो वष उच्यते ।।२।। अत्र सप्तम्या अवच्छिन्नत्वार्थे संगतिः।