________________
२० ]
लघुस्याद्वाद रहस्ये
तापेक्षाकृतविशेषं न ज्ञातवानसि ? साहजिकभेदयाचा तु पृथग्द्रव्ययोरेवोचिता ।
सामान्यविशेषात्मकत्वमपि, वस्तुनः सदृश विसदृशपरिणती अपेक्ष्य अनुवृत्ति व्यावृत्तिप्रत्ययजननात् । नह्येतदनुरोधेन तयोः पदार्थान्तरतास्वीकार उचितः । यतः सामान्यं नित्यमेकमनेकसमवेतं च परैरभ्युपेयते, तदयुक्तं - अत्र मृत्पिडे घटत्वमासीदिति प्रतीत्या तस्याऽनित्यत्वसिद्धेः । एकत्वमप्यनित्यतया प्रतीयमानस्यऽस्य सदृशपरिणतिरूपस्यैव संग्रहनयाणया आजते तथा [हि] अनेकसमवेतत्वमपि जातेर्यावद्व्यक्तिवृत्तित्वरूपं न संगच्छते अतीतानागतव्यक्तिवृत्तित्वस्यैव दुरुपपादत्वादित्याहुः ।
अथ यथा भवन्मते एकस्य शब्दस्य सर्वार्थवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितवाचकताया एकत्वेन निर्वहति तथा ममापि तत्तद्व्यक्तिनिरू पितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितसमवायस्यैकतयाऽनेकसमवेतत्वं जातेनिर्वक्ष्यते इति चेत् ? न, समवायस्यैवाऽविष्वग्भावातिरिक्तस्याऽसिद्धेः । एतेनाऽनेक वृत्तित्वं च स्वाश्रयान्योन्याभावसामानाधिकरण्यमिति वर्धमानवचनमप्यपास्तं विशेषेऽतिव्याप्तितादवस्थ्य वारणाय सामानाधिकरण्यस्य समवायगर्भत्वावश्यकत्वात् ।
I
किंच - अनुगतधीजनकत्वेन सिध्यत् सामान्यमभावादासधारण्येनैव स्वीक'मुचितम् । अपि च क्वचिदखंडोपाधिस्वीकतुस्तव स्वाभिप्रेतजात्या पलायितमेव । किच- लाघवाद्वयञ्जकत्वेनाऽभिमतानामुपाधीनामेव संग्रहनयार्पणयै कीभवतां तत्त्वकल्पनमुचितं, अन्यथा प्रवृत्त्यादि - नकतावच्छेदकत्वेन कारणत्वादीनामप्यतिरेककल्पनाऽऽपत्तेः ।
अथैवमपि ऊर्ध्वता सामान्ये मानाभावोंऽगदकुडलादौ कांचनत्वरूपतिर्यक् सामान्येनैव कांचनं कांचनमित्यनुगतप्रतीतेर्निवाहादिति चेत् ? न, यदेव कांचनमंगदीभूतं तदेव कुंडलीभूतमित्यादिप्रतीतीनामेकाकारत्वस्योर्ध्वता सामान्यं विनाऽनुपपत्तेः । यद्यपीदृशमूर्ध्वता सामान्यं चिरस्थायिनां गुणपर्यायाणामपि सम्भवति तथापि पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यमित्यत्र द्रव्यपदं धर्मिपरमिति न कोऽपि दोषः । विशेषपदार्थस्वीकारोऽपि तेषां भेदकधर्मान्तरा - भाववतां परमाण्वादीनां नित्यद्रव्याणां परस्परं योगिभेदप्रत्यक्षानुपपत्तेः । सोप्यनुपपन्नस्तद्गुणेष्वपि तत्स्वीकाराऽऽपत्तेः । अथ तंत्र शुक्लतरत्वाद्यवतिरजातयः स्वीक्रियन्ते, परमाणौ त्वन्तकार्याऽवर्त्तिन्यस्ताः स्वीकतु न शक्यन्ते इति चेत् ? तथाप्यवांतरजातीयेष्वपि रूपादौ परस्परव्यावृत्तिः किमधीना ? स्वाश्रयाश्रितत्वसम्बन्धेन विशेषाधीना चेत् ? तर्हि स विशेषो गुणनिष्ठ एव कल्प्यतां, परमाणौ परस्परव्यावृत्तिस्तु स्वाश्रयसमवायित्वसम्बन्धेन विशेषाधीनेत्यत्र किं विनिगमकं ? गुणानां बहुत्वात् तत्रानन्तविशेषकल्पनायां गौरवमेव विनिगमकमिति चेत् ? तथापि प्रत्येकं