________________
सर्गः २
व्यधाद् राजा विधानेन, कुलदेव्याः प्रपूजनम् । याव-दभिग्रहपुरस्सरम् ।। १५० ।।
तस्थौ तद्दर्शनं
व्रतेन परितोषिता ।
ततस्तृतीयदिवसे, मनोहराऽऽकृतिस्तस्य, कुलदेवी पुरोऽभवत् ।। १५१ ।।
अम्लानपुष्पमालाभि र्निर्निमेषविलोचना
ऊर्ध्वस्थितैः
I
शस्त्रहस्तैः, प्रसन्नमुखपङ्कजा ।। १५२ ।।
मञ्जीरमञ्जुक्वाणेन', रशनारणितेन च ।
६३
भानुलक्षप्रतीकाश-तेजोभिरुपलक्षिता
उवाच देवी 'भो राजन् !, किमर्थं मम पूजनम् । अकार्षीर्यत् तवाऽभीष्टं तद् वृणीष्व पुरो मम' ।। १५४ ।।
?
1
।। १५३ ।।
इति प्रसन्नवचनं, कुलदेव्या निशम्य सः । उवाच राजा 'हे मातः !, शृणु त्वं मदभीप्सितम् ।। १५५ ।। कुल - सम्पत्त्योर्ममौन्नत्यविधायिनी ।
मातस्त्वं
सर्वदैवाऽसि तेन त्वां स्मरामि विषमे स्थितः ।। १५६ ॥
?
मम वंशकरः पुत्रो, नास्ति देवि ! ततो न हि । राज्यादिकाखिलसुखं, रोचते जगदम्बिके' ! ।। १५७ ।। यदि वंशकरः पुत्रो, न स्यात् तर्हि तवाऽर्चनम् । मत्परोक्षे कथं स्यात् त्वं कस्य वा कुलदेवता ।। १५८ ।।
१. ' - गुञ्जेन' इति पाठा० ।। २. इतोऽग्रे - " मातः पुण्यप्रतापेन, जनस्य हृदयाम्बुजे । ज्ञानसूर्योदयो भाति, गृहे साधुसमागमः ।। पुत्रसङ्कीर्ण उत्सङ्गो, गुरुदेवेषु रागिता । जायते नान्यथा मातंस्तस्मात् पुत्रं प्रयच्छ मे ।।” इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।। ३. ' - देविका' इति पाठा० ।।
4