SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सर्गः २ व्यधाद् राजा विधानेन, कुलदेव्याः प्रपूजनम् । याव-दभिग्रहपुरस्सरम् ।। १५० ।। तस्थौ तद्दर्शनं व्रतेन परितोषिता । ततस्तृतीयदिवसे, मनोहराऽऽकृतिस्तस्य, कुलदेवी पुरोऽभवत् ।। १५१ ।। अम्लानपुष्पमालाभि र्निर्निमेषविलोचना ऊर्ध्वस्थितैः I शस्त्रहस्तैः, प्रसन्नमुखपङ्कजा ।। १५२ ।। मञ्जीरमञ्जुक्वाणेन', रशनारणितेन च । ६३ भानुलक्षप्रतीकाश-तेजोभिरुपलक्षिता उवाच देवी 'भो राजन् !, किमर्थं मम पूजनम् । अकार्षीर्यत् तवाऽभीष्टं तद् वृणीष्व पुरो मम' ।। १५४ ।। ? 1 ।। १५३ ।। इति प्रसन्नवचनं, कुलदेव्या निशम्य सः । उवाच राजा 'हे मातः !, शृणु त्वं मदभीप्सितम् ।। १५५ ।। कुल - सम्पत्त्योर्ममौन्नत्यविधायिनी । मातस्त्वं सर्वदैवाऽसि तेन त्वां स्मरामि विषमे स्थितः ।। १५६ ॥ ? मम वंशकरः पुत्रो, नास्ति देवि ! ततो न हि । राज्यादिकाखिलसुखं, रोचते जगदम्बिके' ! ।। १५७ ।। यदि वंशकरः पुत्रो, न स्यात् तर्हि तवाऽर्चनम् । मत्परोक्षे कथं स्यात् त्वं कस्य वा कुलदेवता ।। १५८ ।। १. ' - गुञ्जेन' इति पाठा० ।। २. इतोऽग्रे - " मातः पुण्यप्रतापेन, जनस्य हृदयाम्बुजे । ज्ञानसूर्योदयो भाति, गृहे साधुसमागमः ।। पुत्रसङ्कीर्ण उत्सङ्गो, गुरुदेवेषु रागिता । जायते नान्यथा मातंस्तस्मात् पुत्रं प्रयच्छ मे ।।” इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।। ३. ' - देविका' इति पाठा० ।। 4
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy