SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ T ३८ चन्द्रराजचरित्रम् स्वापयेः कूटनिपुणा', प्रबोध्य स्ववधूमिति' । अगच्छद् भवनं स्वीयं, श्रीमद्वीरमती ततः ।। ३५७ ॥(युग्मम्) गुणावली स्वमनसि, चिन्तयामास चेतसि । 'श्वश्रूर्ममाऽतिकुशला, तद्वचो न च सम्भवि ॥३५८ ।। आयाति' यदि मे स्वामी, शीघ्रमद्य गृहं प्रति ।। तदा तस्या वचः सत्यं, मन्येयाऽहं न चाऽन्यथा' ॥३५९ ।। अथ वीरमती विद्या, सिषाधयिषुरात्मनः । सन्ध्याकाले समारेभे, जपहोमादिकं गृहे ॥३६० ॥ तत्पुरो देवताऽऽगत्यो-वाच 'किं तेऽस्त्यभीप्सितम् । येन स्मृताऽस्मि तत्कार्य, ब्रूहि शीघ्रं करोम्यहम् ' ।। ३६१ ॥ सोचेऽद्य दिवसे राजा, सभां त्यक्त्वा दिने गृहम् । समागच्छेत् तथा कार्य, न तेऽसाध्यं किमप्यहो !' ॥३६२ ॥ देवतोवाच 'वनिते !, कमैतत्सुकरं नहि । तथाऽपि तत्करिष्यामि, साम्प्रतं ते वशंवदा' ॥३६३ ॥ इतोऽत्र समये काल-घटाजालभयङ्करः । मेघः प्रादुर्बभूवाऽथ, केकिकेकासमन्वितः ॥३६४ ॥ खलानां धिषणेव, द्यौस्तिमिरच्छन्नतामगात् । कामदेवस्य खड्गस्य, प्रभेव तडिदाबभौ ॥३६५ ॥ पथिकानां तर्जनेव, हृदयास्वास्थ्यकारिणी । घननिर्घोषणा सद्यः, प्रससार दिगङ्गणे ॥३६६ ॥ १. '-श्चतुरा चेत्थं' इति पाठा० ।। २. '-मसौ' इति पाठा० ।। ३. 'तद्वचः' इति पाठा० ।। ४. 'तथाऽपि न हि तद्धितम्' इति पाठा० ।। ५. 'तथाऽपि' इति पाठा० ।। ६. 'शीघ्रमायाद्' इति पाठा० ।। ७. 'मौनं विसर्जय' इति पाठा० ।।, इतोऽग्रे- 'ततो वीरमती प्रोचे, देवि ! चन्द्रः सुतो मम । यथा मद्वचनं कुर्यात्, तथैतर्हि विधीयताम् ।।' इति निष्कासितः श्लोको दृश्यते ।। ८. 'यथाऽद्य' इति पाठा ।। ९. 'न ते कार्यं दुरासदम्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy