SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् स्तम्बेरमा महामेघा इव श्यामकलेवराः । रेजिरे यस्य भूपस्य, मन्दिरे 'भीमगर्जना: ।। २६२ ।। च्यवन्मदजलाऽऽसारा, हेमबद्धरदाग्रिका । दन्त्याली सतडित् प्रावृ-डिव राजगृहे बभौ ।। २६३ ।। तस्य चन्द्रस्य भूपस्य द्वारोद्याने समन्ततः I जात्यैरश्वैः सकेशरैः ३ ।। २६४ ।। श्वेतै' रक्तैश्चित्रवर्णैः, चित्रप्रसूनशोभाढ्यै-श्चलत्पुच्छलताङ्कुरैः ४ हेषाकरैः साट्टहासो, वसन्तर्तुरतर्क्य' ।। २६५ ।। 1 चन्द्रवाणीसुधाबिन्दोः, प्रजाश्रवणशुक्तिषु । शरदृतुरशोभत ।। २६६ ।। सद्भावमुक्ताभावेन, २८ ? सभायां राजभी रत्न-सञ्चयैरुपदीकृतैः । ६ धान्यपुङ्खैरिव खले, हेमन्तोऽभान्नृपाग्रतः ।। २६७ ।। भीहिमम्लानवक्त्राऽब्जैः, कृपानीशारमीप्सुभिः । आज्ञाशीताऽनिलोत्कम्प्रे, राजभिः शिशिरीयितम् ।। २६८ ।। नृपप्रतापसंतप्ता, द्विषो भूपा अहर्निशम् । ग्रीष्मे रव्यातपाप्लुष्टा, इव नो शान्तिमाश्रयन् ।। २६९ ।। १. 'मेघ-' इति पाठा ० ।। २. ' नासाद्वयीयन्त्रनाली - स्रवत्पीताम्बुकेशरै: ' ।। इति पाठा० ।। ३. 'जात्यैः केसरराजितैः । । ' इत्यपि च ।। ४. ' आननप्रच्यवत्फेन-सिन्दूरैरश्वसञ्चयः इति पाठा० ।। ५. 'हेषाहास्यैर्वसन्तोऽसावृतुराजः स्म खेलति ।।' इति पाठा० ।। इतोऽग्रे - 'उक्षाणोऽपि व्यभासन्त, सौरा अश्वा इवापरे इति निष्कासितो पाठो दृश्यते ।। ६. ' - पौकसि' इति पाठा० ।। ७. 'भीहिमानीम्लानवक्त्र - कज्जा : कम्प्रहनुस्थलाः । नम्रा आगत्य भूपालाः [राजानः], शिशिरर्तुं व्यडम्बयन् ।।' इति पाठा० ।। ८. 'निदाघ इव तद्राज्ये न क्वचिच्छान्तिमाश्रयन्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy