________________
सर्गः
१
ततः सेनाऽपि समगाद्, भ्रमन्ती नृपसन्निधौ । नृपमासाद्य मुमुदे, प्रणनाम
?
दृष्ट्वा समीपे तां कन्यां रूपेणाऽप्रतिमां भुवि । पप्रच्छ 'केयं भवतः ?, कथं चाऽत्र समागता' ? ' ।। ९४ ॥ राजा सर्वं समाचख्यौ, वृत्तं कन्याश्रयं ततः 1 निशम्य सर्वसामन्तः, प्रशशंस जहर्ष च ।। ९५ 11
अनन्तरं स नृपति- रश्वे कन्यां निविश्य च । आजगाम पुरीं शश्व-ज्जयशब्दविवर्द्धितः ।। ९६ ।।
११
चन्द्रावती स्वपितरि, दूतं प्रेषितवत्यसौ । 'आभायामस्मि सपदि, समागच्छ पितः Z ततः ' ।। ९७ ।।
•
पुनः पुनः ।। ९३ ॥
प्रति ।। ९८ ॥
निशम्य पुनरुत्पन्ना -मिव तां तां पद्मशेखरः । जानन् समाययौ वीर - सेनराजपुरं बह्वादरेण सत्कृत्य, वीरसेनो नृपोऽपि तम् । सर्वं कन्याश्रयोदन्तं कथयामास तत्पुरः ।। ९९ ॥
तच्छ्रुत्वा विस्मयापन्नः, कन्यां क्रोडे निधायाऽथ,
"
पद्मशेखरभूपतिः । गाढस्नेहमदर्शयत् ।। १०० ॥
पश्चादञ्जलिमाबध्य, 'राजन्नस्योपकारस्य, क्षे जीवदानस्य सदृशं क्षं ], न किञ्चिद् विद्यते भुवि । यद् विश्राण्य महीपाला - ऽनृणः स्यामहमञ्जसा ।। १०२ ।।
वीरसेनमवोचत ।
प्रत्युपकारकम् ।। १०१ ।।
अतस्त्वां प्रार्थयाम्येतां गृहाण मम कन्यकाम् । वाचा तवेयं दयिता, जाता नृपशिरोमणे !' ।। १०३ ।। १. 'सङ्गमगादियम्' इति पाठा० ||