SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८२ निशम्य तद्वाक्यमसौ नृपाङ्गजा, समाददे तद्वसनाच्च कर्णिकाम् ।। १७० ।। प्रभर्त्स्य तां सा ससखीजनाऽगमत्, तदैव साऽपि व्रतिनी शुचाकुला । गलेऽथ रज्जुं परिबध्य चाऽऽत्मनो, 'विमोचनायाऽध्यवसायमातनोत् ।। १७१ ।। श्राद्धा हि काचित् सुरसुन्दरी तदा, समागमत् तामवलोक्य तद्विधाम् । न्यवारयत् सा व्रतिनीं सुभाषितै चन्द्रराजचरित्रम् रनर्थरोधो हि सतां सुलक्षणम्' ।। १७२ ।। विराटदेशे जितशत्रुभूपतेः, सुतस्तदीयः किल शूरसेनकः । तस्मै समभ्यर्थयितुं नृपात्मजां, तदीयमन्त्री मदनभ्रमं ययौ ।। १७३ ।। 'राजंस्त्वदीयात्मभवानुरूपको, श्रीशूरसेनो जितशत्रुभूपजो वरोऽस्ति सर्वैः सुगुणैः समन्वितः । ऽनयोर्विवाहो भवताऽनुमन्यताम्' ।। १७४ ।। निशम्य तद्वाक्यमसौ नृपस्तदा, समाह्वयन्मन्त्रिणमाशु धीसखम् । १. 'प्रमो-' इति पाठा० ।। २. 'तत्राऽन्तरेऽगादवलोक्य तां तथा ।' इति पाठा० ।। ३. ' -र्न्यवर्तताऽसौ च ततः स्वघाततः ।। ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy