SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८० नृपाङ्गजा विष्णुमतावलम्बिनी, प्रधानपुत्री च जिनेश्वरार्चिका ।। १६० ।। परस्परं द्वे स्वमतं सदैव ते, प्राशंसतां तत्र किलैकदा ततः । नृपाङ्गजा मन्त्रिसुतामवोचत, 'गुरुस्त्वदीया मलिनाकृतिः सदा ।। १६१ । तवाऽऽङ्गणे प्रत्यहमेति साध्विका, सुनिश्चितं सा परिमुष्य किञ्चन । कदापि यास्यत्यत एव तां सखि !, चन्द्रराजचरित्रम् निवारय त्वं पुनरागमाद् गृहे' ।। १६२ ।। निशम्य तस्या वचनं निनिन्द सा, नृपालपुत्रीं बहु, 'मेदृशं वद' । अथैकदामात्यसुता निजश्रवो विभूषणं राजसुताऽग्रतो न्यधात् ।। १६३ ।। तदाऽऽगता सा व्रतिनी तदोकसि, विशुद्धभिक्षाग्रहणाय सन्मतिः । बबन्ध तस्या वसने नृपाङ्गजा, श्रवोविभूषां न विवेद सा यथा ।। १६४ ।। अगात् स्वभिक्षां परिगृह्य सा यदा, तदा प्रधानस्य सुता समागमत् । १. 'शैव-' इति पाठा० ।। २. 'प्रधानपुत्री किल जैनधर्मिका ।।' इति पाठा० ।। ३. ‘मलधारिणी' इति पाठा० ।। ४. 'अमात्यजा मौक्तिकहारमेकदा, नृपाङ्गजायाः पुरतो बबन्ध ह ।।' इति पाठा० ।। ५. ' तर्हि तत्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy