SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७८ चन्द्रराजचरित्रम् रथाश्वपत्तीन् गजसैन्यसारथीन्, सुसज्जयैष्यामि जिनेश्वराग्रतः' ।। १५० ॥ निशम्यं सजं विदधे तदैव स, जगाम राजा सपरिच्छदो मुदा । अतीवभाग्यान्मुनिवर्यसङ्गमं, प्रलिप्सुरौदार्यगुणोऽतिभक्तिमान् ॥ १५१ ॥ उपेत्य तीर्थङ्करपादशोभितं, पदं मुनीशं विधिवननाम सः । भवाम्बुधौ नौसदृशीं सुदेशनां, नृपस्तदीयामशृणोत् समाहितः ।। १५२ ।। निशम्य कर्णामृतमस्य सद्वचो, नृपो जिनं प्राह कृताञ्जलिस्ततः । "प्रभो ! विमाता किमु कुक्कुटं व्यधाद् ?, रुषान्विता मामपराधवर्जितम् ॥ १५३ ।। नटेन च प्रेमलयाऽपि मेलनं, ___मनुष्यभावो गिरिराजसङ्गमात् । समाचरद्धिंसकमन्त्रिराट् छल, कथं च कुष्ठी किल सिंहलात्मजः ? ॥ १५४ ॥ गुणावलीसङ्गतिरप्यभूच्च मे, समस्तमेतद् वद केन कर्मणा । १. 'जिनम् ।' इति पाठा० ।। २. 'प्रणम्य तस्थौ स्वयथोचितासने, जिनो जंगादाऽथ च धर्मदेशनाम् ।।' इति पाठा० ।। ३. 'मनुष्यरूपं गिरिराज सङ्गमाद्, नट्याऽटनं प्रेमलिकोपलम्भनम् (-दवाप्य लब्ध्वा मकरध्वजात्मजाम्-पाठा०)' इति पाठा० ।। ४. 'यथा' इति पाठा० ।। ५. 'छलं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy