SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७२ समं प्रजाभिर्निदिदेश तत्क्षणं, 'महोत्सवैराशु' समानय प्रियम्' ।। १२१ ॥ गुणावलीवाक्यमिदं निशम्य स, जगाम मन्त्री जनवाद्यसङ्कुलः । उपेत्य तं भक्तिभरैः प्रणम्य चार ऽवाप्तप्रहर्षोऽनयदाशु भूपतिम् ।। १२२ ।। अनेकनारीनरसङ्कलं तदा, नृपोऽपि मार्गं प्रययौ स सत्कृतः ५ । स्स्रवन्मदैर्दन्तिकुलैर्हयै रथैः, चन्द्रराजचरित्रम् सुसज्जितैश्चारुमपूर्वतोरणैः ६ ।। १२३ ।। गवाक्षजाले समवस्थिताः स्त्रियो, दिवश्चयुता देव्य इवाऽऽबभुस्तदा । विमानगा नेत्रनिमेषवर्जिताः, नृपेक्षणे चित्रविभूषणोज्ज्वलाः ७ ।। १२४ ।। जनाः समूचुर्नृप ! चातका इव, वयं त्वदालोकननीरतर्षिताः । तदद्य तृप्ता घनमण्डलायितं, भवन्तमालोक्य कृतार्थतां गताः ।। १२५ ।। १. 'वाद्यकै:' इति पाठास्क ।। २. 'सह प्रधानेन -' इति पाठा० ।। ३. 'स' इति पाठा० ।। ४. 'महोत्सवैरानयदाशु' इति पाठा० ।। ५. ' - प्रविवेश सत्कृतः ' इति पाठा० ।। ६. 'स्रवन्मदा मत्तगजा हयास्तथा, नृपस्य पार्श्वेऽतितरां विरेजिरे । । ' इति पाठा० ।। ७. ‘नृपालसंदर्शनजातकौतुका, विचित्रभूषोज्ज्वलचारु-विग्रहाः ।।' इति पाठा० ।। ८. ' - लोकनभूरितर्षिता: । ' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy