________________
सर्गः
-
७
मायामतारीरितरैर्ममाञ्जसा,
विलङ्घिता या न कदाऽपि सद्व्रत ! | तवास्ति धैर्यं खलु मेरुतोऽधिकं,
स्थिरं, यथेन्द्रेण समीरितं पुरा" ।। ११७ ।
इति प्रशंसां सविधाय भूपतौ,
ववर्ष पुष्पं परिहृष्टमानसः ।
ययौ नमस्कृत्य दिवं च निर्जरो,
नृपोऽपि वासं समवाप तत्क्षणे ।। ११८ ॥
लीलावतीं प्रातरुपेत्य तन्मुखा
पथिस्थमूपैरुपढौकितोपदैः,
नृपाङ्गजासप्तशतीभिरिद्धधीः,
अतीव चाऽऽडम्बरपूर्वकं ततः,
२७१
निदेशमादाय चलन् स भूपतिः ५ ।
स्वकीयकन्याग्रहणाय तोषितः ।। ११९ ।।
पाणिगृहीतीभिरसौ व्रजन् क्रमात् ।
पुरं स्वकीयं समलोकयन् मुदा' ।। १२० ।
गुणावली चन्द्रधराधिपागमं,
निशम्य हर्षात् सचिवाय सत्वरम् ।
१. ' मदीयमायामिति विद्धि भूधव !, यतस्त्वयाऽरक्षि निजं व्रतं ततः । ' इति पाठा० ।। २. ' तथा ' इति पाठा० ।। ३. 'प्रविधाय ' इति पाठा० ।। ४. 'स' इति पाठा० ।। ५. ' - निदेशमादाय चचाल भूपतिः' इति पाठा० ।। ६. 'पथि प्रभूतान्नृपतीन् सुशिक्षय - न्नुपाददे प्राभृतमित्यतो बहु ।।' इति पाठा० 'नृपाङ्गजासप्तशतीं महीश्वरस्तदोपयेमे पथि, हृष्टमानसः । ' इति पाठा० ।। ८. पुरं स्वकीयं परिपश्यति स्म सः ।।' इति पाठा० 11
।। ७.