SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ २६९ यदि त्वदीयान्वयधर्मशीलता, तदा प्रपन्नां नहि मां त्यजाऽधुना ।। १०७ ।। कलत्रभावो मयि संनिवेश्यतां', . स्वपादसेवानिरता विधीयताम् । विपत्पयोधौ स्वकभाग्यदोषतो, विलीयमाना भवताऽनुगृह्यताम्" ॥ १०८ ।। इति स्त्रिया वाक्यमसौ निशम्य तां', जगाद चन्द्रो "वद नेदृशं पुनः । परस्य पत्नीं न कदाऽप्यहं भजे, व्रतं ममेदं दृढमस्ति विद्धि तत् ।। १०९ ।। द्विकोऽथवा श्वैव विलेढि मोदतः, परेण भुक्तं न च मानभृत् क्वचित् । कथं सुरम्याऽऽननतोऽतिदुर्वचं, वचो ब्रवीषि प्रमदे ! प्रमुग्धवत् ।। ११० ॥ यदीच्छसि त्वं निजनाथसङ्गमं,. तदा करिष्यामि तदर्थमुद्यमम् । स्वसः ! कदाचिन्न परस्त्रियं बुधा, मुधाऽभिकाङ्क्षन्ति विगर्हितं हि तत्" ।। १११ ।। उवाच साऽथो 'यदि नो ग्रहीष्यसि, विहाय लज्जां भृशमर्थनापराम् । १. 'संविधाय हि' इति पाठा० ।। २. '-निरतां विधेहि माम् ।' इति पाठा० ।। ३. 'न सज्जनो जातु जनस्य याचन-मनाथदीनस्य करोति निष्फलम् ।।' इति पाठा० ।। ४. 'हि' इति पाठा० ।। ५. ' व्रतं ममेदं परिविद्धि सुन्दरि ! ।।' इति पाठा० ।। ६. 'उच्छिष्टमन्यस्य परं न सज्जनः ।' इति पाठा०. ।। ७. 'तदर्थसाहसम्' इति पाठा० ।। ८. 'चन्द्रं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy