SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २६८ चन्द्रराजचरित्रम् न सजनो दीनजनस्य वेदना - मवेत्य' तूष्णीं हि कदापि तिष्ठति ।। १०२ ॥ ततोऽमुनोपेत्य दृशाऽतिसुन्दरी, शिरीषपुष्पोपमकोमलाङ्गिका । विभूषणौघाञ्चितचारुविग्रहा, दिवश्चयुता विद्युदिव स्फुरत्प्रभा ।। १०३ ॥ 'कथं त्वमेवं विजने निशागमे, प्ररोदिषि ब्रूहि च दुःखकारणम् । असंशयं त्वां परिमोचयाम्यहं,' इतीव पृष्टा च जगौ मृदुस्वरम् ।। १०४ ।। शृणु त्वमेतद् वचनं "तनूभवा, नृपाऽस्मि विद्याधरचक्रवर्तिनः । नहि प्रकाश्यं मम वृत्तमस्ति तत्, तथाऽपि तेऽग्रे कथयामि भूपते ! ।। १०५ ॥ पतिर्मदीयोऽस्ति महारुषान्वितो, वनेऽत्र मामद्य विहाय सोऽगमत् । न तादृशं कोऽपि करोतु यादृशं, व्यधत्त रोषान्मम दुर्दशामसौ ।।१०६ ॥ निशम्य महुःखवचो भवानिह, समागतो, मामुररीकुरु द्रुतम् । १. 'रोदनं' इति पाठा० ।। २. 'निशम्य' इति पाठा० ।। ३. 'शिखेव दीपस्य महोज्ज्वलैक्ष्यत ।' इति पाठा० ।। ४. 'ततोऽवदत् सा मधुरैः स्वरैरमुम् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy