________________
२६४
स्मृतिं नयेर्मामिति साश्रुलोचनो,
उवाच माता तनयां निजां प्रति,
जगाद राजा मकरध्वजः पुनः ।। ८४ ॥
सदैव पत्युर्वचने स्थिरा पुना
'भव स्वभर्तुर्भृशवल्लभा सदा ।
१
अहर्निशं धर्मपरा सखीजने,
रुषं विदध्या विहितागसेऽपि नो* ।। ८५ ।
चन्द्रराजचरित्रम्
चरेश्च सस्नेहमुदारवर्तनम् ।
कदापि केनाऽपि समं न शत्रुतां,
इति प्रकामं निदिदेश पुत्रिकां,
करिष्यसे साधुजनैर्विगर्हिताम्' ।। ८६ ।।
समाययुर्बालसखीजनास्तदा
न्यसिक्त साऽप्यश्रुजलैर्नृपाङ्गजा ।
रुदंश्च तां वीक्ष्य नृपालकन्यकाम् ।। ८७ ।।
परस्परं ता मिलिताः पृथक् पृथग्,
सस्नेहशोकाविलमानसास्तया',
१. ' - साश्रुपूर्वकं लोचनो' इति पाठा० ।। २. ' - मकरध्वजोऽपि तम्' इति पाठा० ।। ३. 'सती' इति पाठा० ।। ४. 'रुषं कदाचिन्न विधास्यसे सुते ! ।।' इति पाठा० ।। ५. 'दानं विधेयं समभावतो नरे ।' इति पाठा० ।। ६. इतोऽग्रे - ‘सखीजनानां करुणस्वरैः परै- (स्तदा-पाठा० ) र्न लेभिरे देवगणा अपि स्फुटम् । स्थिरत्वमूर्ध्वे गगनाङ्गणे तदा ( - ऽभवद् - पाठा० ), नभश्चराद्या निखिलाश्च विस्मिताः ।। (विद्याधराणां गमनं न शोकतः । । ) ' इति निष्कासितः श्लोको दृश्यते ।। ७. 'ते' इति पाठा० ।। ८. 'जनास्तया सार्धमतीवदुःखिताः ।' इति पाठा० ।।