SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सर्गः समर्थनायेव तदेतदञ्जसा, - ७ , शिवाशिवावेकशरीरतां गतौ ।। ७९ ।। इति प्रकामं प्रविचार्य भूपति अनेकदासीर्बहुवस्त्रभूषणं, इतः समागात् स च चन्द्रभूपतिः, महोत्तमं वाहनमुत्तमाः सखीः । सुगन्धि वस्तु प्रददौ स यौतुके ।। ८० ।। प्रवेगमारुह्य हयं तदन्तिकम् । सुतां समुद्दिश्य जगाद तं नृपः, सगद्गदं “ते तनयाऽर्प्यते मया ।। ८१ ।। ममाऽऽत्मजेयं शिशुरस्ति तेन सा, करोति कार्यं स्वमनोगतं सदा । अतस्तदीयो यदि जायते त्वयि, २६३ कदाऽपि मन्तुः स न गण्यतां त्वया ॥ ८२ ॥ मनो मदीयं सहते न जातुचिद्, वियोगदुःखं दुहितुस्तथापि सा । स्वभर्तृगेहं व्रजतीति मे महान्, प्रमोद इत्येव विसृज्यते मया ।। ८३ ।। मदीयराज्यं त तवैव निश्चित मिति प्रतीहि त्वमपूर्वभाग्यभाक् । १. 'कदाऽपि माता तनयां न सूयतां सदैव सा भर्तृगृहस्य मङ्गलम् । विभावयत्याहितभर्तृरागतः, पितुर्विरागं विदधाति निश्चितम् ।।' इति पाठा० ।। २. 'महीपतिः ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'प्रधानमारुह्य हयं च तत्सभाम् ।' इति पाठा० ।। ५. ' -ऽधुना स्वकीया तनयाऽर्प्यते हि ते ।।' इति पाठा० ।। ६. ' - हि मर्ष्यतां -' इति पाठा० । "
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy