SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ २५७ विलिख्य पत्रं विमलापुरं प्रति, व्यमोचि दूतो नगरीजनैर्निजः । ततो जगामाऽतिजवान्वितः सको', दिवानिशं स्वप्रभुदर्शनोत्सुकः ॥ ५३ ॥ गुणावली स्वप्रियदर्शनामृतं', पिपासुरत्यन्तसमुत्कमानसा । व्यचिन्तयत् "को जन ईगस्ति यो, विदेशगं प्राणपतिं समानयेत् ।। ५४ ।। नवं नवं सौख्यमसौ निरन्तरं, प्रियोऽथ भुङ्क्ते नृपकन्यया मम । इतः स आगत्य यथा सदा मुदा', दिनं नयेत् कर्तुमिदं क ईश्वरः६ ? ।। ५५ ।। नृपाङ्गजा सा भगिनी मम प्रिया, व्यधान्मनुष्यं खगतो नृपं यतः । इदं तु जातं न समञ्जसं तया, मम प्रियो यद्विदधे निजप्रियः ।। ५६ ।। वदन्ति लोकाः प्रथमं विवाहिता, प्रिया भवत्यत्र गदन्ति केचन । १. 'इतः समागन्तुमसौ चचाल ह' इति पाठा० ।। २. 'गुणावली नाथसमागमामृतं' इति पाठा० ।। ३. 'स्नेह-' इति पाठा० ।। ४. 'भुङ्क्ते समं भूपतिकन्यया प्रियः।' इति पाठा० ।। ५. 'निरन्तरं' इति पाठा० ।। ६. 'दिनं नयेत् कश्चरितुं प्रभुस्तथा ? ।।' इति पाठा० ।। ७. '-व्यधान्मनुष्यं मम वल्लभं हि या । परन्तु सा प्रविलोभ्य सत्पति, ध्रुवं सपत्नी समभून्नृपात्मजा ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy