________________
२५६
नृपाङ्गजाऽपि प्रणिशम्य तद्वचो,
जहर्ष भूयः परिषस्वजे च तम्' ।। ४८ ।।
स्वराज्यमर्द्ध प्रददौ महीभुजे,
महोत्सवैः श्रीमकरध्वजोऽप्यथ ।
बुभोज चन्द्रो नृपकन्यया समं,
यथेहितं वैषयिकं सुखं भृशम् ।। ४९ ।।
गुणावलीमेत्य जगाद कोऽप्यथो,
निशम्य मोदोदधिमग्नमानसा,
चन्द्रराजचरित्रम्
नभश्चरो वृत्तमिमं सुखावहम्' ।
प्रधानमानाय्य जगाद तद्वचः ।। ५० ।।
अमात्यवर्गश्च निशम्य' मोदयुग्,
बभूव तां हर्षभरातिनम्रगीः ।
उवाच 'दुःखं गतमद्य नस्तथा,
तव प्रजानां च यतो मृता सका' ।। ५१ ।।
'ममार सा वीरमती 'ति नागरा,
निशम्य हर्षं प्रतिलेभिरेऽतुलम् ।
अवश्यमस्माकमुदैन्महत्तरं,
सुभाग्यमेतज्जगदुः परस्परम् ।। ५२ ।।
१. 'प्रियम् ।।' इति पाठा० ।। २. ' - मनारतं' इति पाठा० ।। ३. 'सुरो हि वृत्तान्तमिमं सुखावहम् ।' इति पाठा० ।। ४. 'निशम्य हर्षं परिलभ्य तत्क्षणे ' इति पाठा॰ ।। ५. ‘अमात्यवर्गः प्रणिशम्य -' इति पाठा० ।। ६. ' उवाच पूतं कुलमद्य तेऽभवदियं च पापा व्यनशत् स्वकर्मतः ।।' इति पाठा० ।। ७. 'बहुम् ।' इति पाठा० ।। ८. 'सुभाग्यमा !! यन्मृतिमाप पापिनी ।।' इति पाठा० ।।