SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सर्गः 1 ७ स्मरामि किं देवमिह, प्रकामतो, विधीयतां यत्करणीयमस्ति ते ' । निशम्य तद्वाचमसावसिं शितं, ग्रहोद्गृहीतेव समाददे रयात् ।। ४४ ।। तयाऽथ चन्द्रे प्रहृतोऽप्यसिर्जवात्, निवृत्य तद्वक्षसि चित्रमापतत् । हता निजस्यैव विगीतकर्मणा, पपात रक्तोद्वमनं प्रकुर्वती ।। ४५ ।। शुभाशुभं यत्क्रियते नृजन्मना, फलं भुनक्तीह स एव निश्चितम् । मृता गता वीरमतीह दुर्गतिं, ननन्द चन्द्रो भुवि गीतसद्यशाः ३ ।। ४६ ॥ तदैव चन्द्रोपरि पुष्पवर्षणं, चकार देवो जयशब्दपूर्वकम् । २५५ स्वशल्यघातेन निराकुलश्च सो ऽगमन्महैर्द्राग् विमलापुरं प्रति ।। ४७ ।। निशम्य तच्छ्रीमकरध्वजो नृपो, मुदं समेतो विदधौ सुमङ्गलम्' । १. ' इति प्रगल्भं प्रणिशम्य तद्वचो, रोषारुणाक्षी शितखड्गमाददे ।।' इति पाठा० ।। २. 'प्रहारमस्योपरि संव्यधादसि - र्निवृत्य तद्वक्षसि सद्य आपतत् । असिप्रहारं परिलभ्य सा क्षितौ, पपात रक्तोद्वमनं प्रकुर्वती ।।' इति पाठा० ।। ३. 'नृपोऽपि केशेषु लघु प्रगृह्य ता-मपातयद् ग्रावणि दुष्टचारिणीम् । अवाप्य मृत्युं नरके जगाम सा, क्षितौ च षष्ट्यां निजकर्मयन्त्रिता ।।' इति पाठा० ।। ४. 'स्वजन्मशल्यं प्रणिहत्य सोऽगम-न्महोत्सवाढ्यो विमलापुरं प्रति ।।' इति पाठा० ।। ५. 'मुदं समेत्य प्रचकार मङ्गलम् ।' इति पाठा० ॥
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy