SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ 'स्वकार्यमाधातुमये ! यदीहसे, न रोद्धुमीशे यदहं तवाऽनुगः । अतो यथेच्छं कुरु शान्तितो मया, तव प्रभावादिह वत्स्यतेऽधिपे ]' ।। ३४ ।। इति प्रधानस्य वचो निशम्य सा, तदैव देवान् स्मरति स्म दुर्मतेः २ । करेऽतितीक्ष्णं करवालमाददे, चचाल तैः सार्द्धमथो विहायसा ।। ३५ ।। न लोकते दैवहतो जनो निजं, परं न कर्णे कुरुते हितं वचः । न जानती चन्द्रबलं क्रुधाकुला, स्म मन्यते तं हतमेव मानिनी ।। ३६ ।। न वेत्ति सा वीरमती यथा, तथा, जगाम काचित् किल देवता ततः । 'रहो विमाता तव चन्द्रभूपते !, २५३ समेति, सज्जो भव' सा जगाद तम् ।। ३७ ।। 'तवोग्रपुण्यान्न च सा पराभव', विधातुमीशाऽस्ति तथाऽपि सज्जितः । भवे 'ति देवस्य निशम्य सद्वचो, जहर्ष चन्द्रो न हि भीर्महात्मनाम् ।। ३८ ।। 4 4 १. 'प्रभो ! ।।' इति पाठा० ।। २. तदैव देवान् पुनराचकर्ष ह ।' इति पाठा० ।। ३. सार्द्धमसौ' इति पाठा० ।। ४. 'बलं' इति पाठा० ।। ५. 'तवाऽस्ति पुण्यं न हि च (सा- पाठा० ) पराजयं' इति पाठा० ।। ६. 'निषीद, रीत्वेति सुरस्य सद्वचो' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy