SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सर्गः ७ करोति या प्रेम निरर्गलं मयि, प्रियस्य तस्या विधिरेव निष्क्रयः " ।। ४ ।। १ सुप्तोत्थितः प्रातरथो महीपति लिलेख पत्रं च गुणावलीं प्रति । दूताय दत्त्वा न्यगदत् तदा रहः, 44 " प्रदेयमेतन्न गुणावलीमृते ।। ५ ।। कस्मैचिदाख्येयमिदं वचस्त्वया, न वीरमत्याः सविधे विशेषतः । प्रकाशितस्त्वं न भवेः कदाचन, विधेयमेतन्निभृतं त्वया सखे ! ।। ६ ।। सन्मङ्गलं प्रक्ष्यसि कोमलोक्तिभिः, सन्तोषमुल्लिख्य च मां प्रदास्यसि । शुचं त्यज द्वापरमत्र नो कुरु५, झटित्यसौ ते मिलितेति वक्ष्यसि ।। ७ । प्रभावतस्तीर्थवरस्य मानवं, २४७ वर्मा प्राप्तमहो सुदुर्लभम् । उपेत्य तत्राऽहमसंशयं धरा भरं खिलीकृत्य खलं भरिष्ये ।। ८ ।। सदा मदीयो निजमानसे प्रिये !, स्नेहस्त्वया धार्य इतीह किं ब्रुवे ? | १. ‘तस्याः प्रियं हा न कथं करोम्यहम् ।।' इति पाठा० ।। २. 'प्रातरसौ' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'पत्रं प्रदेयं हि गुणावलीकरे ।।' इति पाठा० ।। ५. 'सन्तोषमस्यै बहु मे बिन्धनम् । प्रदास्यसे, तिष्ठ सुखेन सुन्दरि ! ' इति पाठा० ।। ६. ‘आगत्य तत्राहमसंशयं प्रिये !, राज्यं करिष्ये रिपुनाशपूर्वकम् ।।' इति पाठा० ।। ७. 'मदीयं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy